Brahma Samhita 30

posted in: English 0

Śrī brahma-saṁhitā 5.30 veṇuṁ kvaṇantam aravinda-dalāyatākṣam- barhāvataṁsam asitāmbuda-sundarāṅgam kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms veṇum — the flute; kvaṇantam — playing; aravinda–dala — (like) lotus petals; āyata — blooming; akṣam — whose eyes; barha — … Read More

Share/Cuota/Condividi:

Brahma Samhita 29

posted in: English 0

Śrī brahma-saṁhitā 5.29 cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhīr abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms cintāmaṇi — touchstone; prakara — groups made of; sadmasu — in abodes; kalpa–vṛkṣa — of desire trees; lakṣa — by millions; … Read More

Share/Cuota/Condividi:

Brahma Samhita 26

posted in: English 0

Śrī brahma-saṁhitā 5.26 atha tepe sa suciraṁ prīṇan govindam avyayam śvetadvīpa-patiṁ kṛṣṇaṁ goloka-sthaṁ parāt param prakṛtyā guṇa-rūpiṇyā rūpiṇyā paryupāsitam sahasra-dala-sampanne koṭi-kiñjalka-bṛṁhite bhūmiś cintāmaṇis tatra karṇikāre mahāsane samāsīnaṁ cid-ānandaṁ jyotī-rūpaṁ sanātanam śabda-brahma-mayaṁ veṇuṁ vādayantaṁ mukhāmbuje vilāsinī-gaṇa-vṛtaṁ svaiḥ … Read More

Share/Cuota/Condividi:

Brahma Samhita 24

posted in: English 0

Śrī brahma-saṁhitā 5.24 uvāca puratas tasmai tasya divyā sarasvatī kāma-kṛṣṇāya govinda he gopī-jana ity api vallabhāya priyā vahner mantram te dāsyati priyam Synonyms uvāca — said; purataḥ — in front; tasmai — to him; tasya — … Read More

Share/Cuota/Condividi:

Brahma Samhita 22

posted in: English 0

Śrī brahma-saṁhitā 5.22 evaṁ sarvātma-sambandhaṁ nābhyāṁ padmaṁ harer abhūt tatra brahmābhavad bhūyaś catur-vedi catur-mukhaḥ Synonyms evam — thus; sarva–ātma — with all souls; sambandham — related; nābhyām — from the navel; padmam — a lotus; hareḥ— … Read More

Share/Cuota/Condividi:

Brahma Samhita 18

posted in: English 0

Śrī brahma-saṁhitā 5.18 sisṛkṣāyāṁ tato nābhes tasya padmaṁ viniryayau tan-nālaṁ hema-nalinaṁ brahmaṇo lokam adbhutam Synonyms sisṛkṣāyām — when there was the will to create; tataḥ — then; nābheḥ — from the navel; tasya — of Him; … Read More

Share/Cuota/Condividi:

Brahma Samhita 16

posted in: English 0

Śrī brahma-saṁhitā 5.16 ahaṅkārātmakaṁ viśvaṁ tasmād etad vyajāyata Synonyms ahaṅkāra — the mundane egotistic principle; ātmakam — enshrining; viśvam — universe; tasmāt — from that (Śambhu); etat — this; vyajāyata — has originated. Translation The function … Read More

Share/Cuota/Condividi:

Brahma Samhita 11

posted in: English 0

Śrī brahma-saṁhitā 5.11 sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt sahasra-bāhur viśvātmā sahasrāṁśaḥ sahasra-sūḥ Synonyms sahasra–śīrṣā — possessing thousands of heads; puruṣaḥ — Lord Mahā-Viṣṇu, the first puruṣa-avatāra; sahasra–akṣaḥ — possessing thousands of eyes; sahasra–pāt — possessing thousands of … Read More

Share/Cuota/Condividi:

Brahma Samhita 8

posted in: English 0

Śrī brahma-saṁhitā 5.8 niyatiḥ sā ramā devi tat-priyā tad-vaśaṁ tadā tal-liṅgaṁ bhagavān śambhur jyotī-rūpaḥ sanātanaḥ yā yoniḥ sāparā śaktiḥ kāmo bījaṁ mahad dhareḥ Synonyms niyatiḥ — the regulator; sā — she; ramā — the spiritual potency; … Read More

Share/Cuota/Condividi:

Brahma Samhita 9

posted in: English 0

Śrī brahma-saṁhitā 5.9 liṅga-yony-ātmikā jātā imā māheśvarī-prajāḥ Synonyms liṅga — of the mundane masculine generative organs; yoni — and of the mundane feminine generative organs; ātmikāḥ — as the embodiment; jātāḥ — born; imāḥ — these; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.34-35

posted in: English 0

ŚB 1.10.34-35 कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥ मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् । आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग्विभु: ॥ ३५ ॥ kuru-jāṅgala-pāñcālān śūrasenān sayāmunān brahmāvartaṁ kurukṣetraṁ matsyān sārasvatān atha maru-dhanvam atikramya sauvīrābhīrayoḥ parān ānartān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.32

posted in: English 0

ŚB 1.10.32 अजातशत्रु: पृतनां गोपीथाय मधुद्विष: । परेभ्य: शङ्कित: स्‍नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥ ajāta-śatruḥ pṛtanāṁ gopīthāya madhu-dviṣaḥ parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta catur-aṅgiṇīm Synonyms ajāta–śatruḥ — Mahārāja Yudhiṣṭhira, who was no one’s enemy; pṛtanām — defensive … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.26

posted in: English 0

ŚB 1.10.26 अहो अलं श्लाघ्यतमं यदो: कुल- महो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसामृषभ: श्रिय: पति: स्वजन्मना चङ्‍क्रमणेन चाञ्चति ॥ २६ ॥ aho alaṁ ślāghyatamaṁ yadoḥ kulam aho alaṁ puṇyatamaṁ madhor vanam yad eṣa puṁsām ṛṣabhaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.22

posted in: English 0

ŚB 1.10.22 स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥ sa eva bhūyo nija-vīrya-coditāṁ sva-jīva-māyāṁ prakṛtiṁ sisṛkṣatīm anāma-rūpātmani rūpa-nāmanī vidhitsamāno ’nusasāra śāstra-kṛt Synonyms saḥ — He; eva — thus; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.19

posted in: English 0

ŚB 1.10.19 अश्रूयन्ताशिष: सत्यास्तत्र तत्र द्विजेरिता: । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मन: ॥ १९ ॥ aśrūyantāśiṣaḥ satyās tatra tatra dvijeritāḥ nānurūpānurūpāś ca nirguṇasya guṇātmanaḥ Synonyms aśrūyanta — being heard; āśiṣaḥ — benediction; satyāḥ — all truths; tatra — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.18

posted in: English 0

ŚB 1.10.18 उद्धव: सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाण: कुसुमै रेजे मधुपति: पथि ॥ १८ ॥ uddhavaḥ sātyakiś caiva vyajane paramādbhute vikīryamāṇaḥ kusumai reje madhu-patiḥ pathi Synonyms uddhavaḥ — a cousin-brother of Kṛṣṇa’s; sātyakiḥ — His driver; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.16

posted in: English 0

ŚB 1.10.16 प्रासादशिखरारूढा: कुरुनार्यो दिद‍ृक्षया । ववृषु: कुसुमै: कृष्णं प्रेमव्रीडास्मितेक्षणा: ॥ १६ ॥ prāsāda-śikharārūḍhāḥ kuru-nāryo didṛkṣayā vavṛṣuḥ kusumaiḥ kṛṣṇaṁ prema-vrīḍā-smitekṣaṇāḥ Synonyms prāsāda — palace; śikhara — the roof; ārūḍhāḥ — ascending; kuru–nāryaḥ — the ladies of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.15

posted in: English 0

ŚB 1.10.15 मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखा: । धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ १५ ॥ mṛdaṅga-śaṅkha-bheryaś ca vīṇā-paṇava-gomukhāḥ dhundhury-ānaka-ghaṇṭādyā nedur dundubhayas tathā Synonyms mṛdaṅga — sweet-sounding drum; śaṅkha — conchshell; bheryaḥ — brass band; ca — and; vīṇā — string band; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.9-10

posted in: English 0

ŚB 1.10.9-10 सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ ९ ॥ वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादय: । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वन: ॥ १० ॥ subhadrā draupadī kuntī virāṭa-tanayā tathā gāndhārī dhṛtarāṣṭraś ca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.11-12

posted in: English 0

ŚB 1.10.11-12 सत्सङ्गान्मुक्तदु:सङ्गो हातुं नोत्सहते बुध: । कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ ११ ॥ तस्मिन्न्यस्तधिय: पार्था: सहेरन् विरहं कथम् । दर्शनस्पर्शसंलापशयनासनभोजनै: ॥ १२ ॥ sat-saṅgān mukta-duḥsaṅgo hātuṁ notsahate budhaḥ kīrtyamānaṁ yaśo yasya sakṛd ākarṇya rocanam … Read More

Share/Cuota/Condividi:
1 306 307 308 309 310 311 312 427