Mohini Ekadasi
The glories of Mohini Ekadasi which occurs during the waxing moon in the month of Vaisakha are told in the Surya Purana. Once Maharaja Yudhisthira asked Lord Krsna, “O Janardana! Pray tell me, what is … Read More
Mridanga Pranama
Mridanga Pranama basically means ‘Mridanga Prayer’. Because the Mridanga / Khol is a spiritual instrument (it is said to be a manifestation of Lord Balaram), it is good practice to recite one of these prayers out … Read More
Srimad-Bhagavatam 1.18.31
ŚB 1.18.31 एष किं निभृताशेषकरणो मीलितेक्षण: । मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभि: ॥ ३१ ॥ eṣa kiṁ nibhṛtāśeṣa- karaṇo mīlitekṣaṇaḥ mṛṣā-samādhir āhosvit kiṁ nu syāt kṣatra-bandhubhiḥ Synonyms eṣaḥ — this; kim — whether; nibhṛta–aśeṣa — meditative mood; karaṇaḥ … Read More
Krishna is very kind
“Man proposes; God disposes. So if I want to become a devotee, Kṛṣṇa makes you a devotee. If you want to become a demon, Kṛṣṇa makes you a demon. So when you become a demon, He … Read More
Creation and composition of material nature
Question Dear Guru Mahārāja Please accept my humble obeisances. All glories to You and Srila Prabhupāda. I am currently reading chapter 26 of the third canto in the SB. I really don’t understand any of … Read More
Nabha, meaning
#nabha nabha nabha-okasaḥ — the inhabitants of the sky, or the birds; SB 2.6.13-16 nabha-okasaḥ — birds; SB 2.10.37-40 puṣkara-nābha-māyayā — by the illusory energy of Puṣkaranābha, the Supreme Personality of Godhead; SB 4.6.48 abja-nābha … Read More
Srimad-Bhagavatam 1.17.45
ŚB 1.17.45 इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृप: । यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥ ४५ ॥ ittham-bhūtānubhāvo ’yam abhimanyu-suto nṛpaḥ yasya pālayataḥ kṣauṇīṁ yūyaṁ satrāya dīkṣitāḥ Synonyms ittham–bhūta — being thus; anubhāvaḥ — experience; ayam — of this; … Read More
Srimad-Bhagavatam 1.17.41
ŚB 1.17.41 अथैतानि न सेवेत बुभूषु: पुरुष: क्वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरु: ॥ ४१ ॥ athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit viśeṣato dharma-śīlo rājā loka-patir guruḥ Synonyms atha — therefore; etāni — all these; na … Read More
Pishima – the sister of Srila Prabhupada
Pishima is Sleeping in My Bed–Srutakirti das, September 1974, ISKCON Krsna Balarama Mandir, Vrindaban, India Srila Prabhupada stayed in Vrindavan for six weeks. During this time, he was very ill. In many temples around the world, … Read More
Srimad-Bhagavatam 1.17.27
ŚB 1.17.27 शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजा: शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥ śocaty aśru-kalā sādhvī durbhagevojjhitā satī abrahmaṇyā nṛpa-vyājāḥ śūdrā bhokṣyanti mām iti Synonyms śocati — lamenting; aśru–kalā — with tears in the … Read More
Srimad-Bhagavatam 1.17.23
ŚB 1.17.23 अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानामिति निश्चय: ॥ २३ ॥ athavā deva-māyāyā nūnaṁ gatir agocarā cetaso vacasaś cāpi bhūtānām iti niścayaḥ Synonyms athavā — alternatively; deva — the Lord; māyāyāḥ — energies; … Read More
Srimad-Bhagavatam 1.17.17
ŚB 1.17.17 धर्म उवाच एतद् व: पाण्डवेयानां युक्तमार्ताभयं वच: । येषां गुणगणै: कृष्णो दौत्यादौ भगवान् कृत: ॥ १७ ॥ dharma uvāca etad vaḥ pāṇḍaveyānāṁ yuktam ārtābhayaṁ vacaḥ yeṣāṁ guṇa-gaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ Synonyms dharmaḥ uvāca … Read More
Srimad-Bhagavatam 1.17.6
ŚB 1.17.6 यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना । शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ ६ ॥ yas tvaṁ kṛṣṇe gate dūraṁ saha-gāṇḍīva-dhanvanā śocyo ’sy aśocyān rahasi praharan vadham arhasi Synonyms yaḥ — on account of; tvam — … Read More
Srimad-Bhagavatam 1.17.5
ŚB 1.17.5 कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवोऽसि वेशेण नटवत्कर्मणाद्विज: ॥ ५ ॥ kas tvaṁ mac-charaṇe loke balād dhaṁsy abalān balī nara-devo ’si veṣeṇa naṭavat karmaṇā ’dvijaḥ Synonyms kaḥ — who are; tvam — you; … Read More
Bhagavad-gita 10.4. 10.5.
बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: । सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: । भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥ buddhir jñānam asammohaḥ kṣamā satyaṁ damaḥ … Read More