Srimad-Bhagavatam 1.8.15

posted in: English 0

ŚB 1.8.15 यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥ yadyapy astraṁ brahma-śiras tv amoghaṁ cāpratikriyam vaiṣṇavaṁ teja āsādya samaśāmyad bhṛgūdvaha Synonyms yadyapi — although; astram — weapon; brahma–śiraḥ — supreme; tu … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.25.

posted in: English 0

लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: । छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥ २५ ॥ labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ Synonyms labhante — achieve; brahma-nirvāṇam — liberation in the Supreme; ṛṣayaḥ — those who are active within; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.1

posted in: English 0

ŚB 1.8.1 सूत उवाच अथ ते सम्परेतानां स्वानामुदकमिच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययु: स्त्रिय: ॥ १ ॥ sūta uvāca atha te samparetānāṁ svānām udakam icchatām dātuṁ sakṛṣṇā gaṅgāyāṁ puraskṛtya yayuḥ striyaḥ Synonyms sūtaḥ uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.26.

posted in: English 0

कामक्रोधविमुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥ kāma-krodha-vimuktānāṁ yatīnāṁ yata-cetasām abhito brahma-nirvāṇaṁ vartate viditātmanām Synonyms kāma — from desires; krodha — and anger; vimuktānām — of those who are liberated; yatīnām — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.22

posted in: English 0

ये हि संस्पर्शजा भोगा दु:खयोनय एव ते । आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ॥ २२ ॥ ye hi saṁsparśa-jā bhogā duḥkha-yonaya eva te ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ Synonyms ye — those; hi — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.15.

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 5.13.

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 5.11.

posted in: English 0

  कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म‍श‍ुद्धये ॥ ११ ॥ kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye   Synonyms kāyena — with the body; manasā — with the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.4.

posted in: English 0

  सां‍ख्ययोगौ पृथग्बाला: प्रवदन्ति न पण्डिता: । एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥ sāṅkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ ekam apy āsthitaḥ samyag ubhayor vindate phalam   Synonyms sāṅkhya — analytical study of the material world; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.1.

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:

Bhagavad-gita 10.36

posted in: English 0

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥ dyūtaṁ chalayatām asmi tejas tejasvinām aham jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham Synonyms dyūtam — gambling; chalayatām — of all cheats; asmi — I … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.47

posted in: English 0

ŚB 1.7.47 मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहु: ॥ ४७ ॥ mā rodīd asya jananī gautamī pati-devatā yathāhaṁ mṛta-vatsārtā rodimy aśru-mukhī muhuḥ Synonyms mā — do not; rodīt — make cry; asya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.44

posted in: English 0

ŚB 1.7.44 सरहस्यो धनुर्वेद: सविसर्गोपसंयम: । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥ sarahasyo dhanur-vedaḥ savisargopasaṁyamaḥ astra-grāmaś ca bhavatā śikṣito yad-anugrahāt Synonyms sa–rahasyaḥ — confidential; dhanuḥ–vedaḥ — knowledge in the art of manipulating bows and arrows; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.37

posted in: English 0

ŚB 1.7.37 स्वप्राणान् य: परप्राणै: प्रपुष्णात्यघृण: खल: । तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यध: पुमान् ॥ ३७ ॥ sva-prāṇān yaḥ para-prāṇaiḥ prapuṣṇāty aghṛṇaḥ khalaḥ tad-vadhas tasya hi śreyo yad-doṣād yāty adhaḥ pumān Synonyms sva–prāṇān — one’s own life; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.30

posted in: English 0

ŚB 1.7.30 संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥ saṁhatyānyonyam ubhayos tejasī śara-saṁvṛte āvṛtya rodasī khaṁ ca vavṛdhāte ’rka-vahnivat Synonyms saṁhatya — by combination of; anyonyam — one another; ubhayoḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.23

posted in: English 0

ŚB 1.7.23 त्वमाद्य: पुरुष: साक्षादीश्वर: प्रकृते: पर: । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥ tvam ādyaḥ puruṣaḥ sākṣād īśvaraḥ prakṛteḥ paraḥ māyāṁ vyudasya cic-chaktyā kaivalye sthita ātmani Synonyms tvam ādyaḥ — You are … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.20

posted in: English 0

ŚB 1.7.20 अथोपस्पृश्य सलिलं सन्दधे तत्समाहित: । अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥ athopaspṛśya salilaṁ sandadhe tat samāhitaḥ ajānann api saṁhāraṁ prāṇa-kṛcchra upasthite Synonyms atha — thus; upaspṛśya — touching in sanctity; salilam — water; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.17

posted in: English 0

ŚB 1.7.17 इति प्रियां वल्गुविचित्रजल्पै: स सान्‍त्वयित्वाच्युतमित्रसूत: । अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥ iti priyāṁ valgu-vicitra-jalpaiḥ sa sāntvayitvācyuta-mitra-sūtaḥ anvādravad daṁśita ugra-dhanvā kapi-dhvajo guru-putraṁ rathena Synonyms iti — thus; priyām — unto the dear; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.16

posted in: English 0

ŚB 1.7.16 तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धो: शिर आततायिन: । गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्‍स्‍नास्यसि दग्धपुत्रा ॥ १६ ॥ tadā śucas te pramṛjāmi bhadre yad brahma-bandhoḥ śira ātatāyinaḥ gāṇḍīva-muktair viśikhair upāhare tvākramya yat snāsyasi dagdha-putrā Synonyms tadā — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.7.11

posted in: English 0

ŚB 1.7.11 हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणि: । अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रिय: ॥ ११ ॥ harer guṇākṣipta-matir bhagavān bādarāyaṇiḥ adhyagān mahad ākhyānaṁ nityaṁ viṣṇu-jana-priyaḥ Synonyms hareḥ — of Hari, the Personality of Godhead; guṇa — transcendental attributes; ākṣipta — being … Read More

Share/Cuota/Condividi:
1 289 290 291 292 293 294 295 427