Bhagavad-gita 6.42

posted in: English 0

अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥ atha vā yoginām eva kule bhavati dhīmatām etad dhi durlabha-taraṁ loke janma yad īdṛśam Synonyms atha vā — or; yoginām — of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.36

posted in: English 0

असंयतात्मना योगो दुष्प्राप इति मे मति: । वश्यात्मना तु यतता शक्योऽवाप्‍तुमुपायत: ॥ ३६ ॥ asaṁyatātmanā yogo duṣprāpa iti me matiḥ vaśyātmanā tu yatatā śakyo ’vāptum upāyataḥ Synonyms asaṁyata — unbridled; ātmanā — by the mind; yogaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.35

posted in: English 0

श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥ śrī-bhagavān uvāca asaṁśayaṁ mahā-bāho mano durnigrahaṁ calam abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate Synonyms śrī-bhagavān uvāca — the Personality of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.33

posted in: English 0

अर्जुन उवाच योऽयं योगस्त्वया प्रोक्त: साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥ arjuna uvāca yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana etasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām Synonyms arjunaḥ uvāca — Arjuna … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.30

posted in: English 0

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥ yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.38

posted in: English 0

ŚB 1.9.38 शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्द: ॥ ३८ ॥ śita-viśikha-hato viśīrṇa-daṁśaḥ kṣataja-paripluta ātatāyino me prasabham abhisasāra mad-vadhārthaṁ sa bhavatu me bhagavān gatir mukundaḥ Synonyms śita — sharp; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.36

posted in: English 0

ŚB 1.9.36 व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या । कुमतिमहरदात्मविद्यया य- श्चरणरति: परमस्य तस्य मेऽस्तु ॥ ३६ ॥ vyavahita-pṛtanā-mukhaṁ nirīkṣya sva-jana-vadhād vimukhasya doṣa-buddhyā kumatim aharad ātma-vidyayā yaś caraṇa-ratiḥ paramasya tasya me ’stu Synonyms vyavahita — standing at a … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.32

posted in: English 0

ŚB 1.9.32 श्रीभीष्म उवाच इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्‍वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भ‍वप्रवाह: ॥ ३२ ॥ śrī-bhīṣma uvāca iti matir upakalpitā vitṛṣṇā bhagavati sātvata-puṅgave vibhūmni sva-sukham upagate kvacid vihartuṁ prakṛtim upeyuṣi yad-bhava-pravāhaḥ Synonyms śrī–bhīṣmaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.33

posted in: English 0

ŚB 1.9.33 त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥ tri-bhuvana-kamanaṁ tamāla-varṇaṁ ravi-kara-gaura-vara-ambaraṁ dadhāne vapur alaka-kulāvṛtānanābjaṁ vijaya-sakhe ratir astu me ’navadyā Synonyms tri–bhuvana — three statuses of planetary systems; kamanam — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.28

posted in: English 0

ŚB 1.9.28 धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥ dharmārtha-kāma-mokṣāṁś ca sahopāyān yathā mune nānākhyānetihāseṣu varṇayām āsa tattvavit Synonyms dharma — occupational duties; artha — economic development; kāma — fulfillment of desires; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.19

posted in: English 0

ŚB 1.9.19 अस्यानुभावं भगवान् वेद गुह्यतमं शिव: । देवर्षिर्नारद: साक्षाद्भगवान् कपिलो नृप ॥ १९ ॥ asyānubhāvaṁ bhagavān veda guhyatamaṁ śivaḥ devarṣir nāradaḥ sākṣād bhagavān kapilo nṛpa Synonyms asya — of Him; anubhāvam — glories; bhagavān — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.17

posted in: English 0

ŚB 1.9.17 तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ । तस्यानुविहितोऽनाथा नाथ पाहि प्रजा: प्रभो ॥ १७ ॥ tasmād idaṁ daiva-tantraṁ vyavasya bharatarṣabha tasyānuvihito ’nāthā nātha pāhi prajāḥ prabho Synonyms tasmāt — therefore; idam — this; daiva–tantram — enchantment … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.15

posted in: English 0

ŚB 1.9.15 यत्र धर्मसुतो राजा गदापाणिर्वृकोदर: । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५ ॥ yatra dharma-suto rājā gadā-pāṇir vṛkodaraḥ kṛṣṇo ’strī gāṇḍivaṁ cāpaṁ suhṛt kṛṣṇas tato vipat Synonyms yatra — where there is; dharma–sutaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.14

posted in: English 0

ŚB 1.9.14 सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलि: ॥ १४ ॥ sarvaṁ kāla-kṛtaṁ manye bhavatāṁ ca yad-apriyam sapālo yad-vaśe loko vāyor iva ghanāvaliḥ Synonyms sarvam — all this; kāla–kṛtam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.8

posted in: English 0

ŚB 1.9.8 अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमला: । शिष्यैरुपेता आजग्मु: कश्यपाङ्गिरसादय: ॥ ८ ॥ anye ca munayo brahman brahmarātādayo ’malāḥ śiṣyair upetā ājagmuḥ kaśyapāṅgirasādayaḥ Synonyms anye — many others; ca — also; munayaḥ — sages; brahman … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.3

posted in: English 0

ŚB 1.9.3 भगवानपि विप्रर्षे रथेन सधनञ्जय: । स तैर्व्यरोचत नृप: कुवेर इव गुह्यकै: ॥ ३ ॥ bhagavān api viprarṣe rathena sa-dhanañjayaḥ sa tair vyarocata nṛpaḥ kuvera iva guhyakaiḥ Synonyms bhagavān — the Personality of Godhead (Śrī … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.35

posted in: English 0

बृहत्साम तथा साम्न‍ां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: ॥ ३५ ॥ bṛhat-sāma tathā sāmnāṁ gāyatrī chandasām aham māsānāṁ mārga-śīrṣo ’ham ṛtūnāṁ kusumākaraḥ Synonyms bṛhat-sāma — the Bṛhat-sāma; tathā — also; sāmnām — of the Sāma … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.26

posted in: English 0

यतो यतो निश्चलति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥ yato yato niścalati manaś cañcalam asthiram tatas tato niyamyaitad ātmany eva vaśaṁ nayet Synonyms yataḥ yataḥ — wherever; niścalati — becomes verily agitated; manaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.19

posted in: English 0

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥ yathā dīpo nivāta-stho neṅgate sopamā smṛtā yogino yata-cittasya yuñjato yogam ātmanaḥ Synonyms yathā — as; dīpaḥ — a lamp; nivāta-sthaḥ — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.16

posted in: English 0

नात्यश्न‍तस्तु योगोऽस्ति न चैकान्तमनश्न‍त: । न चातिस्वप्‍नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥ nāty-aśnatas tu yogo ’sti na caikāntam anaśnataḥ na cāti-svapna-śīlasya jāgrato naiva cārjuna Synonyms na — never; ati — too much; aśnataḥ — of … Read More

Share/Cuota/Condividi:
1 287 288 289 290 291 292 293 426