Deity worship at home

Dear Kundalata, Please receive my blessings. All glories to Srila Prabhupada. “Rupa Gosvami has stated that five kinds of devotional activities-namely, residing in Mathura, worshiping the Deity of the Lord, reciting Śrīmad-Bhāgavatam, serving a devotee, and … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.29

posted in: English 0

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥ jarā-maraṇa-mokṣāya mām āśritya yatanti ye te brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam Synonyms jarā — from old age; maraṇa — and … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.12

posted in: English 0

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥ ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye matta eveti tān viddhi na tv ahaṁ teṣu te mayi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.5.

posted in: English 0

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥ apareyam itas tv anyāṁ prakṛtiṁ viddhi me parām jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat Synonyms aparā — inferior; iyam — this; itaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.1.

posted in: English 0

श्रीभगवानुवाच मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ śrī-bhagavān uvāca mayy āsakta-manāḥ pārtha yogaṁ yuñjan mad-āśrayaḥ asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu Synonyms śrī-bhagavān uvāca — the Supreme … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.27

posted in: English 0

ŚB 2.6.27 गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषावयवैरेते सम्भारा: सम्भृता मया ॥ २७ ॥ gatayo matayaś caiva prāyaścittaṁ samarpaṇam puruṣāvayavair ete sambhārāḥ sambhṛtā mayā Synonyms gatayaḥ — progress to the ultimate goal (Viṣṇu); matayaḥ — worshiping … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.5

posted in: English 0

ŚB 2.6.5 रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृत: । केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥ romāṇy udbhijja-jātīnāṁ yair vā yajñas tu sambhṛtaḥ keśa-śmaśru-nakhāny asya śilā-lohābhra-vidyutām Synonyms romāṇi — hairs on the body; udbhijja — vegetables; jātīnām — of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.17

posted in: English 0

ŚB 2.6.17 स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपंस्तपत्यन्तर्बहि: पुमान् ॥ १७ ॥ sva-dhiṣṇyaṁ pratapan prāṇo bahiś ca pratapaty asau evaṁ virājaṁ pratapaṁs tapaty antar bahiḥ pumān Synonyms sva–dhiṣṇyam — radiation; pratapan — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.32

posted in: English 0

ŚB 2.6.32 सृजामि तन्नियुक्तोऽहं हरो हरति तद्वश: । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३२ ॥ sṛjāmi tan-niyukto ’haṁ haro harati tad-vaśaḥ viśvaṁ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk Synonyms sṛjāmi — do create; tat — by His; niyuktaḥ — appointment; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.31

posted in: English 0

ŚB 2.6.31 नारायणे भगवति तदिदं विश्वमाहितम् । गृहीतमायोरुगुण: सर्गादावगुण: स्वत: ॥ ३१ ॥ nārāyaṇe bhagavati tad idaṁ viśvam āhitam gṛhīta-māyoru-guṇaḥ sargādāv aguṇaḥ svataḥ Synonyms nārāyaṇe — unto Nārāyaṇa; bhagavati — the Personality of Godhead; tat idam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.20

posted in: English 0

ŚB 2.6.20 पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमा: । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्‍व्रत: ॥ २० ॥ pādās trayo bahiś cāsann aprajānāṁ ya āśramāḥ antas tri-lokyās tv aparo gṛha-medho ’bṛhad-vrataḥ Synonyms pādāḥ trayaḥ — the cosmos of three fourths of the Lord’s … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.24

posted in: English 0

ŚB 2.6.24 तेषु यज्ञस्य पशव: सवनस्पतय: कुशा: । इदं च देवयजनं कालश्चोरुगुणान्वित: ॥ २४ ॥ teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ idaṁ ca deva-yajanaṁ kālaś coru-guṇānvitaḥ Synonyms teṣu — in such sacrifices; yajñasya — of the sacrificial … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.35

posted in: English 0

ŚB 2.6.35 सोऽहं समाम्नायमयस्तपोमय: प्रजापतीनामभिवन्दित: पति: । आस्थाय योगं निपुणं समाहित- स्तं नाध्यगच्छं यत आत्मसम्भव: ॥ ३५ ॥ so ’haṁ samāmnāyamayas tapomayaḥ prajāpatīnām abhivanditaḥ patiḥ āsthāya yogaṁ nipuṇaṁ samāhitas taṁ nādhyagacchaṁ yata ātma-sambhavaḥ Synonyms saḥ aham — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.7

posted in: English 0

ŚB 2.6.7 विक्रमो भूर्भुव: स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ७ ॥ vikramo bhūr bhuvaḥ svaś ca kṣemasya śaraṇasya ca sarva-kāma-varasyāpi hareś caraṇa āspadam Synonyms vikramaḥ — forward steps; bhūḥ bhuvaḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.9

posted in: English 0

ŚB 2.6.9 पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निऋर्तेर्मृत्योर्निरयस्य गुदं स्मृत: ॥ ९ ॥ pāyur yamasya mitrasya parimokṣasya nārada hiṁsāyā nirṛter mṛtyor nirayasya gudaṁ smṛtaḥ Synonyms pāyuḥ — the evacuating outlet; yamasya — the controlling deity … Read More

Share/Cuota/Condividi:
1 285 286 287 288 289 290 291 427