Srimad-Bhagavatam 1.11.3

posted in: English 0

ŚB 1.11.3 तमुपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययु: प्रजा: सर्वा भर्तृदर्शनलालसा: ॥ ३ ॥ tam upaśrutya ninadaṁ jagad-bhaya-bhayāvaham pratyudyayuḥ prajāḥ sarvā bhartṛ-darśana-lālasāḥ Synonyms tam — that; upaśrutya — having overheard; ninadam — sound; jagat–bhaya — the fear … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.47

posted in: English 0

योगिनामपि सर्वेषां मद्ग‍तेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥ yoginām api sarveṣāṁ mad-gatenāntar-ātmanā śraddhāvān bhajate yo māṁ sa me yukta-tamo mataḥ Synonyms yoginām — of yogīs; api — also; sarveṣām — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.43

posted in: English 0

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूय: संसिद्धौ कुरुनन्दन ॥ ४३ ॥ tatra taṁ buddhi-saṁyogaṁ labhate paurva-dehikam yatate ca tato bhūyaḥ saṁsiddhau kuru-nandana Synonyms tatra — thereupon; tam — that; buddhi-saṁyogam — revival … Read More

Share/Cuota/Condividi:

Samhita, meaning

posted in: English 0

#samhita   संहित adj. saMhita contiguous [computer]   जानपद-लेखा-संहिता f. jAnapada-lekhA-saMhitA civil account code   संहित adj. saMhita abounding in   संहित adj. saMhita put together   संहित adj. saMhita uninterrupted   संहित adj. saMhita accompanied … Read More

Share/Cuota/Condividi:

Brahma Samhita 56

posted in: English 0

Śrī brahma-saṁhitā 5.56 śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam kathā gānaṁ nāṭyaṁ gamanam api vaṁśī priya-sakhi cid-ānandaṁ jyotiḥ param api tad āsvādyam api ca sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo … Read More

Share/Cuota/Condividi:

Brahma Samhita 53

posted in: English 0

Śrī brahma-saṁhitā 5.53 dharmo ‘tha pāpa-nicayaḥ śrutayas tapāṁsi brahmādi-kīṭa-patagāvadhayaś ca jīvāḥ yad-datta-mātra-vibhava-prakaṭa-prabhāvā govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms dharmaḥ — virtue; atha — also; pāpa–nicayaḥ — all vices; śrutayaḥ — the Vedas; tapāṁsi — penances; brahma–ādi … Read More

Share/Cuota/Condividi:

Brahma Samhita 49

posted in: English 0

Śrī brahma-saṁhitā 5.49 bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ svīyam kiyat prakaṭayaty api tadvad atra brahmā ya eṣa jagad-aṇḍa-vidhāna-kartā govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms bhāsvān — the illuminating sun; yathā — as; aśma–śakaleṣu — in various types … Read More

Share/Cuota/Condividi:

Brahma Samhita 25

posted in: English 0

Śrī brahma-saṁhitā 5.25 tapas tvaṁ tapa etena tava siddhir bhaviṣyati Synonyms tapaḥ — spiritual austerity; tvam — you; tapa — practice; etena — by this; tava — your; siddhiḥ — fulfillment; bhaviṣyati — will be. Translation … Read More

Share/Cuota/Condividi:

Brahma Samhita 17

posted in: English 0

Śrī brahma-saṁhitā 5.17 atha tais tri-vidhair veśair līlām udvahataḥ kila yoga-nidrā bhagavatī tasya śrīr iva saṅgatā Synonyms atha — thereupon; taiḥ — with those; tri–vidhaiḥ — threefold; veśaiḥ — forms; līlām — pastimes; udvahataḥ — carrying … Read More

Share/Cuota/Condividi:

Brahma Samhita 14

posted in: English 0

Śrī brahma-saṁhitā 5.14 praty-aṇḍam evam ekāṁśād ekāṁśād viśati svayam sahasra-mūrdhā viśvātmā mahā-viṣṇuḥ sanātanaḥ Synonyms prati — each; aṇḍam — egglike universe; evam — thus; eka–aṁśāt eka–aṁśāt — as His own separate subjective portions; viśati — enters; … Read More

Share/Cuota/Condividi:

Brahma Samhita 10

posted in: English 0

Śrī brahma-saṁhitā 5.10 śaktimān puruṣaḥ so ‘yaṁ liṅga-rūpī maheśvaraḥ tasminn āvirabhūl liṅge mahā-viṣṇur jagat-patiḥ Synonyms śaktimān — joined to his female consort; puruṣaḥ — person; saḥ — he; ayam — this; liṅga–rūpī — in the form … Read More

Share/Cuota/Condividi:

Brahma Samhita 1.

posted in: English 0

  īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam   Synonyms īśvaraḥ — the controller; paramaḥ — supreme; kṛṣṇaḥ — Lord Kṛṣṇa; sat — comprising eternal existence; cit — absolute knowledge; ānanda — and absolute bliss; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.36

posted in: English 0

ŚB 1.10.36 तत्र तत्र ह तत्रत्यैर्हरि: प्रत्युद्यतार्हण: । सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३६ ॥ tatra tatra ha tatratyair hariḥ pratyudyatārhaṇaḥ sāyaṁ bheje diśaṁ paścād gaviṣṭho gāṁ gatas tadā Synonyms tatra tatra — at … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.24

posted in: English 0

ŚB 1.10.24 स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभि: । य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥ sa vā ayaṁ sakhy anugīta-sat-katho vedeṣu guhyeṣu ca guhya-vādibhiḥ ya eka īśo jagad-ātma-līlayā sṛjaty … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.20

posted in: English 0

ŚB 1.10.20 अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहर: ॥ २० ॥ anyonyam āsīt sañjalpa uttama-śloka-cetasām kauravendra-pura-strīṇāṁ sarva-śruti-mano-haraḥ Synonyms anyonyam — among each other; āsīt — there was; sañjalpaḥ — talking; uttama–śloka — the Supreme, who is praised … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.13

posted in: English 0

ŚB 1.10.13 सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतस: । वीक्षन्त: स्‍नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥ sarve te ’nimiṣair akṣais tam anu druta-cetasaḥ vīkṣantaḥ sneha-sambaddhā vicelus tatra tatra ha Synonyms sarve — all; te — they; animiṣaiḥ — without … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.4

posted in: English 0

ŚB 1.10.4 कामं ववर्ष पर्जन्य: सर्वकामदुघा मही । सिषिचु: स्म व्रजान् गाव: पयसोधस्वतीर्मुदा ॥ ४ ॥ kāmaṁ vavarṣa parjanyaḥ sarva-kāma-dughā mahī siṣicuḥ sma vrajān gāvaḥ payasodhasvatīr mudā Synonyms kāmam — everything needed; vavarṣa — was showered; … Read More

Share/Cuota/Condividi:
1 286 287 288 289 290 291 292 426