Krsna’s Loving Impartiality is Absolute

posted in: English 0

      Srila Prabhupada…”The devotees can understand. So He has no partiality. Nobody should misunderstand that Krsna has got partiality, no. This partiality and enmity, friendliness, these are material, duality. Here we cannot understand good … Read More

Share/Cuota/Condividi:

What is Pradhana?

posted in: English 0

  What is Pradhana?   In sanskrit the word Pradhana means “ the main or original entity”, which is the material nature. From Pradhana, a product of Maha Visnu’s energy, comes the material world, although not … Read More

Share/Cuota/Condividi:

Gundica Marjana

posted in: English 0

    Bhaktivedanta Book Trust Jul 02, 2016 — CANADA (SUN) — On Gundica-marjana, observed on July 4th, from Caitanya-caritamrta, Madyam lila.   Lord Caitanya’s Pastimes in Jagannatha Puri   “Now please hear about Lord Jagannatha’s … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.40 — sūta uvāca evam ābhāṣitaḥ pṛṣṭaḥ

posted in: English 0

    सूत उवाच एवमाभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा । प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥ ४० ॥ अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥   sūta uvāca evam ābhāṣitaḥ pṛṣṭaḥ sa … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.39 — nūnaṁ bhagavato brahman

posted in: English 0

  नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्‍वचित् ॥ ३९ ॥   nūnaṁ bhagavato brahman gṛheṣu gṛha-medhinām na lakṣyate hy avasthānam api go-dohanaṁ kvacit   nūnam — because; bhagavataḥ — of you, … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.36 — anyathā te ’vyakta-gater

posted in: English 0

    अन्यथा तेऽव्यक्तगतेर्दर्शनं न: कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयस: ॥ ३६ ॥   anyathā te ’vyakta-gater darśanaṁ naḥ kathaṁ nṛṇām nitarāṁ mriyamāṇānāṁ saṁsiddhasya vanīyasaḥ   anyathā — otherwise; te — your; avyakta–gateḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.31 — praśāntam āsīnam akuṇṭha-medhasaṁ

posted in: English 0

    प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य । प्रणम्य मूर्ध्नावहित: कृताञ्जलि- र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥   praśāntam āsīnam akuṇṭha-medhasaṁ muniṁ nṛpo bhāgavato ’bhyupetya praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat   praśāntam — perfectly pacified; āsīnam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.30 — sa saṁvṛtas tatra mahān mahīyasāṁ

posted in: English 0

    स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घै: । व्यरोचतालं भगवान् यथेन्दु- र्ग्रहर्क्षतारानिकरै: परीत: ॥ ३० ॥   sa saṁvṛtas tatra mahān mahīyasāṁ brahmarṣi-rājarṣi-devarṣi-saṅghaiḥ vyarocatālaṁ bhagavān yathendur graharkṣa-tārā-nikaraiḥ parītaḥ   saḥ — Śrī Śukadeva Gosvāmī; saṁvṛtaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.29 — sa viṣṇu-rāto ’tithaya āgatāya

posted in: English 0

   स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधा: स्त्रियोऽर्भका महासने सोपविवेश पूजित: ॥ २९ ॥   sa viṣṇu-rāto ’tithaya āgatāya tasmai saparyāṁ śirasājahāra tato nivṛttā hy abudhāḥ striyo ’rbhakā mahāsane sopaviveśa pūjitaḥ   … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.26 — taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda-

posted in: English 0

    तं द्व‌्यष्टवर्षं सुकुमारपाद- करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण- सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥   taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda- karoru-bāhv-aṁsa-kapola-gātram cārv-āyatākṣonnasa-tulya-karṇa- subhrv-ānanaṁ kambu-sujāta-kaṇṭham   tam — him; dvi–aṣṭa — sixteen; varṣam — years; su–kumāra — delicate; pāda — … Read More

Share/Cuota/Condividi:
1 273 274 275 276 277 278 279 602