Bhagavad-gita 1.11. ayaneṣu ca sarveṣu
अयनेषु च सर्वेषु यथाभागवमस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥ ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi Synonyms ayaneṣu — in the strategic points; ca — also; … Read More




