Srimad-Bhagavatam 2.4.13
ŚB 2.4.13 भूयो नम: सद्वृजिनच्छिदेऽसता- मसम्भवायाखिलसत्त्वमूर्तये । पुंसां पुन: पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥ bhūyo namaḥ sad-vṛjina-cchide ’satām asambhavāyākhila-sattva-mūrtaye puṁsāṁ punaḥ pāramahaṁsya āśrame vyavasthitānām anumṛgya-dāśuṣe Synonyms bhūyaḥ — again; namaḥ — my obeisances; sat — of … Read More