Bhagavad-gita 4.23 – gata-saṅgasya muktasya
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ gata-saṅgasya muktasya jñānāvasthita-cetasaḥ yajñāyācarataḥ karma samagraṁ pravilīyate gata–saṅgasya — of one unattached to the modes of material nature; muktasya — of the … Read More