Bhagavad-gita 6.6 – bandhur ātmātmanas tasya

posted in: English 0

  बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित: । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥   bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ anātmanas tu śatrutve vartetātmaiva śatru-vat   bandhuḥ — friend; ātmā — the mind; ātmanaḥ — of the living entity; tasya — of him; yena — by whom; ātmā — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.2 – yaṁ sannyāsam iti prāhur

posted in: English 0

    यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥   yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava na hy asannyasta-saṅkalpo yogī bhavati kaścana   yam — what; sannyāsam — renunciation; iti — … Read More

Share/Cuota/Condividi:

Remember Their lotus feet

posted in: English 0

  At first I tried to in vision Krishna’s feet by mentally looking at the Dieties lotus feet, but the thoughts couldn’t endure. The mind would easily drift off and I’d find myself drifting away after … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.25 – labhante brahma-nirvāṇam

posted in: English 0

    लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: । छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥ २५ ॥   labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ   labhante — achieve; brahma–nirvāṇam — liberation in the Supreme; ṛṣayaḥ — those who … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.21 – bāhya-sparśeṣv asaktātmā

posted in: English 0

    बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्न‍ुते ॥ २१ ॥   bāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham sa brahma-yoga-yuktātmā sukham akṣayam aśnute   bāhya–sparśeṣu — in external sense pleasure; asakta–ātmā — one who is … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.18 – vidyā-vinaya-sampanne

posted in: English 0

      विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । श‍ुनि चैव श्वपाके च पण्डिता: समदर्शिन: ॥ १८ ॥   vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ   vidyā — with education; vinaya — and … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.8. tatropajagmur bhuvanaṁ punānā

posted in: English 0

      तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनय: सशिष्या: । प्रायेण तीर्थाभिगमापदेशै: स्वयं हि तीर्थानि पुनन्ति सन्त: ॥ ८ ॥   tatropajagmur bhuvanaṁ punānā mahānubhāvā munayaḥ sa-śiṣyāḥ prāyeṇa tīrthābhigamāpadeśaiḥ svayaṁ hi tīrthāni punanti santaḥ   tatra — there; upajagmuḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.5. atho vihāyemam amuṁ ca lokaṁ

posted in: English 0

    अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्‌घ्रिसेवामधिमन्यमान उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥   atho vihāyemam amuṁ ca lokaṁ vimarśitau heyatayā purastāt kṛṣṇāṅghri-sevām adhimanyamāna upāviśat prāyam amartya-nadyām   atho — thus; vihāya — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.15 – nādatte kasyacit pāpaṁ

posted in: English 0

    नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: ॥ १५ ॥   nādatte kasyacit pāpaṁ na caiva sukṛtaṁ vibhuḥ ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ   na — never; ādatte — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.13 – sarva-karmāṇi manasā

posted in: English 0

  सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥   sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī nava-dvāre pure dehī naiva kurvan na kārayan   sarva — all; karmāṇi — activities; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.12 – yuktaḥ karma-phalaṁ tyaktvā

posted in: English 0

  युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्‍नोति नैष्ठिकीम् । अयुक्त: कामकारेण फले सक्तो निबध्यते ॥ १२ ॥   yuktaḥ karma-phalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm ayuktaḥ kāma-kāreṇa phale sakto nibadhyate   yuktaḥ — one who is engaged in devotional … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.10 – brahmaṇy ādhāya karmāṇi

posted in: English 0

      ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥   brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ lipyate na sa pāpena padma-patram ivāmbhasā   brahmaṇi — unto … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.5 – yat sāṅkhyaiḥ prāpyate sthānaṁ

posted in: English 0

    यत्सां‍ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सां‍ख्यं च योगं च य: पश्यति स पश्यति ॥ ५ ॥   yat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati … Read More

Share/Cuota/Condividi:
1 220 221 222 223 224 225 226 604