Bhagavad-gita 4.22 – yadṛcchā-lābha-santuṣṭo

posted in: English 0

  यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥   yadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate   yadṛcchā — out of its own accord; lābha — with … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.19 – yasya sarve samārambhāḥ

posted in: English 0

  यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥   yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ   yasya — one whose; sarve — all sorts of; samārambhāḥ — attempts; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.16 – kiṁ karma kim akarmeti

posted in: English 0

      किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १६ ॥   kiṁ karma kim akarmeti kavayo ’py atra mohitāḥ tat te karma pravakṣyāmi yaj jñātvā mokṣyase ’śubhāt   kim … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.11 – ye yathā māṁ prapadyante

posted in: English 0

    ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥   ye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ   ye — all who; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.10 – vīta-rāga-bhaya-krodhā

posted in: English 0

      वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भ‍ावमागताः ॥ १० ॥   vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ   vīta — freed from; rāga — attachment; bhaya — fear; krodhāḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.9 – janma karma ca me divyam

posted in: English 0

  जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥   janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.6 – ajo ’pi sann avyayātmā

posted in: English 0

    अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥   ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san prakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā   ajaḥ — unborn; api — although; san — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.2 – evaṁ paramparā-prāptam

posted in: English 0

  एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥   evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa   evam — thus; paramparā — by disciplic succession; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.2 – evaṁ paramparā-prāptam

posted in: English 0

  एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगे नष्टः परन्तप ॥ २ ॥   evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paran-tapa   evam — thus; paramparā — by disciplic succession; … Read More

Share/Cuota/Condividi:
1 222 223 224 225 226 227 228 604