Bhagavad-gita 5.25 – labhante brahma-nirvāṇam

posted in: English 0

    लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: । छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥ २५ ॥   labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ   labhante — achieve; brahma–nirvāṇam — liberation in the Supreme; ṛṣayaḥ — those who … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.21 – bāhya-sparśeṣv asaktātmā

posted in: English 0

    बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्न‍ुते ॥ २१ ॥   bāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham sa brahma-yoga-yuktātmā sukham akṣayam aśnute   bāhya–sparśeṣu — in external sense pleasure; asakta–ātmā — one who is … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.18 – vidyā-vinaya-sampanne

posted in: English 0

      विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । श‍ुनि चैव श्वपाके च पण्डिता: समदर्शिन: ॥ १८ ॥   vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ   vidyā — with education; vinaya — and … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.8. tatropajagmur bhuvanaṁ punānā

posted in: English 0

      तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनय: सशिष्या: । प्रायेण तीर्थाभिगमापदेशै: स्वयं हि तीर्थानि पुनन्ति सन्त: ॥ ८ ॥   tatropajagmur bhuvanaṁ punānā mahānubhāvā munayaḥ sa-śiṣyāḥ prāyeṇa tīrthābhigamāpadeśaiḥ svayaṁ hi tīrthāni punanti santaḥ   tatra — there; upajagmuḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.5. atho vihāyemam amuṁ ca lokaṁ

posted in: English 0

    अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्‌घ्रिसेवामधिमन्यमान उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥   atho vihāyemam amuṁ ca lokaṁ vimarśitau heyatayā purastāt kṛṣṇāṅghri-sevām adhimanyamāna upāviśat prāyam amartya-nadyām   atho — thus; vihāya — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.15 – nādatte kasyacit pāpaṁ

posted in: English 0

    नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: ॥ १५ ॥   nādatte kasyacit pāpaṁ na caiva sukṛtaṁ vibhuḥ ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ   na — never; ādatte — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.13 – sarva-karmāṇi manasā

posted in: English 0

  सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥   sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī nava-dvāre pure dehī naiva kurvan na kārayan   sarva — all; karmāṇi — activities; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.12 – yuktaḥ karma-phalaṁ tyaktvā

posted in: English 0

  युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्‍नोति नैष्ठिकीम् । अयुक्त: कामकारेण फले सक्तो निबध्यते ॥ १२ ॥   yuktaḥ karma-phalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm ayuktaḥ kāma-kāreṇa phale sakto nibadhyate   yuktaḥ — one who is engaged in devotional … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.10 – brahmaṇy ādhāya karmāṇi

posted in: English 0

      ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥   brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ lipyate na sa pāpena padma-patram ivāmbhasā   brahmaṇi — unto … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.5 – yat sāṅkhyaiḥ prāpyate sthānaṁ

posted in: English 0

    यत्सां‍ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सां‍ख्यं च योगं च य: पश्यति स पश्यति ॥ ५ ॥   yat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.2 – śrī-bhagavān uvāca sannyāsaḥ karma-yogaś ca

posted in: English 0

    श्रीभगवानुवाच सन्न्यास: कर्मयोगश्च नि:श्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥   śrī-bhagavān uvāca sannyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau tayos tu karma-sannyāsāt karma-yogo viśiṣyate   śrī–bhagavān uvāca — the Personality of Godhead said; sannyāsaḥ … Read More

Share/Cuota/Condividi:

The Road Ahead

posted in: Area2, English 0

This content is reserved to Membership. To subscribe click above Questo contenuto è riservato agli Abbonati. Per iscriverti clicca qui sopra Este contenido está reservado para Suscriptores. Para suscribirse haga clic arriba  

Share/Cuota/Condividi:
1 218 219 220 221 222 223 224 602