Srimad-Bhagavatam 2.6.17

posted in: English 0

ŚB 2.6.17 स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपंस्तपत्यन्तर्बहि: पुमान् ॥ १७ ॥ sva-dhiṣṇyaṁ pratapan prāṇo bahiś ca pratapaty asau evaṁ virājaṁ pratapaṁs tapaty antar bahiḥ pumān Synonyms sva–dhiṣṇyam — radiation; pratapan — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.32

posted in: English 0

ŚB 2.6.32 सृजामि तन्नियुक्तोऽहं हरो हरति तद्वश: । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३२ ॥ sṛjāmi tan-niyukto ’haṁ haro harati tad-vaśaḥ viśvaṁ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk Synonyms sṛjāmi — do create; tat — by His; niyuktaḥ — appointment; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.31

posted in: English 0

ŚB 2.6.31 नारायणे भगवति तदिदं विश्वमाहितम् । गृहीतमायोरुगुण: सर्गादावगुण: स्वत: ॥ ३१ ॥ nārāyaṇe bhagavati tad idaṁ viśvam āhitam gṛhīta-māyoru-guṇaḥ sargādāv aguṇaḥ svataḥ Synonyms nārāyaṇe — unto Nārāyaṇa; bhagavati — the Personality of Godhead; tat idam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.20

posted in: English 0

ŚB 2.6.20 पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमा: । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्‍व्रत: ॥ २० ॥ pādās trayo bahiś cāsann aprajānāṁ ya āśramāḥ antas tri-lokyās tv aparo gṛha-medho ’bṛhad-vrataḥ Synonyms pādāḥ trayaḥ — the cosmos of three fourths of the Lord’s … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.24

posted in: English 0

ŚB 2.6.24 तेषु यज्ञस्य पशव: सवनस्पतय: कुशा: । इदं च देवयजनं कालश्चोरुगुणान्वित: ॥ २४ ॥ teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ idaṁ ca deva-yajanaṁ kālaś coru-guṇānvitaḥ Synonyms teṣu — in such sacrifices; yajñasya — of the sacrificial … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.35

posted in: English 0

ŚB 2.6.35 सोऽहं समाम्नायमयस्तपोमय: प्रजापतीनामभिवन्दित: पति: । आस्थाय योगं निपुणं समाहित- स्तं नाध्यगच्छं यत आत्मसम्भव: ॥ ३५ ॥ so ’haṁ samāmnāyamayas tapomayaḥ prajāpatīnām abhivanditaḥ patiḥ āsthāya yogaṁ nipuṇaṁ samāhitas taṁ nādhyagacchaṁ yata ātma-sambhavaḥ Synonyms saḥ aham — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.7

posted in: English 0

ŚB 2.6.7 विक्रमो भूर्भुव: स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ७ ॥ vikramo bhūr bhuvaḥ svaś ca kṣemasya śaraṇasya ca sarva-kāma-varasyāpi hareś caraṇa āspadam Synonyms vikramaḥ — forward steps; bhūḥ bhuvaḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.9

posted in: English 0

ŚB 2.6.9 पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निऋर्तेर्मृत्योर्निरयस्य गुदं स्मृत: ॥ ९ ॥ pāyur yamasya mitrasya parimokṣasya nārada hiṁsāyā nirṛter mṛtyor nirayasya gudaṁ smṛtaḥ Synonyms pāyuḥ — the evacuating outlet; yamasya — the controlling deity … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.39

posted in: English 0

ŚB 1.11.39 तं मेनिरेऽबला मूढा: स्त्रैणं चानुव्रतं रह: । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ३९ ॥ taṁ menire ’balā mūḍhāḥ straiṇaṁ cānuvrataṁ rahaḥ apramāṇa-vido bhartur īśvaraṁ matayo yathā Synonyms tam — unto Lord Śrī Kṛṣṇa; menire … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.35

posted in: English 0

ŚB 1.11.35 स एष नरलोकेऽस्मिन्नवतीर्ण: स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥ sa eṣa nara-loke ’sminn avatīrṇaḥ sva-māyayā reme strī-ratna-kūṭastho bhagavān prākṛto yathā Synonyms saḥ — He (the Supreme Personality of Godhead); eṣaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.32

posted in: English 0

ŚB 1.11.32 तमात्मजैर्द‍ृष्टिभिरन्तरात्मना दुरन्तभावा: परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयो- र्विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥ tam ātmajair dṛṣṭibhir antarātmanā duranta-bhāvāḥ parirebhire patim niruddham apy āsravad ambu netrayor vilajjatīnāṁ bhṛgu-varya vaiklavāt Synonyms tam — Him (the Lord); … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.27

posted in: English 0

ŚB 1.11.27 सितातपत्रव्यजनैरुपस्कृत: प्रसूनवर्षैरभिवर्षित: पथि । पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतै: ॥ २७ ॥ sitātapatra-vyajanair upaskṛtaḥ prasūna-varṣair abhivarṣitaḥ pathi piśaṅga-vāsā vana-mālayā babhau ghano yathārkoḍupa-cāpa-vaidyutaiḥ Synonyms sita–ātapatra — white umbrella; vyajanaiḥ — with a cāmara fan; upaskṛtaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.23

posted in: English 0

ŚB 1.11.23 स्वयं च गुरुभिर्विप्रै: सदारै: स्थविरैरपि । आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् ॥ २३ ॥ svayaṁ ca gurubhir vipraiḥ sadāraiḥ sthavirair api āśīrbhir yujyamāno ’nyair vandibhiś cāviśat puram Synonyms svayam — Himself; ca — also; gurubhiḥ — by elderly … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.10

posted in: English 0

ŚB 1.11.10 कथं वयं नाथ चिरोषिते त्वयि प्रसन्नद‍ृष्टय‍ाखिलतापशोषणम । जीवेम ते सुन्दरहासशोभितमपश्यमाना वदनं मनोहरम । इति चोदीरिता वाच: प्रजानां भक्तवत्सल । श‍ृण्वानोऽनुग्रहं द‍ृष्टय‍ा वितन्वन् प्राविशत् पुरम् ॥ १० ॥ kathaṁ vayaṁ nātha ciroṣite tvayi prasanna-dṛṣṭyākhila-tāpa-śoṣaṇam jīvema … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.9

posted in: English 0

ŚB 1.11.9 यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिद‍ृक्षया । तत्राब्दकोटिप्रतिम: क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥ yarhy ambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd-didṛkṣayā tatrābda-koṭi-pratimaḥ kṣaṇo bhaved raviṁ vinākṣṇor iva nas tavācyuta Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.3

posted in: English 0

ŚB 1.11.3 तमुपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययु: प्रजा: सर्वा भर्तृदर्शनलालसा: ॥ ३ ॥ tam upaśrutya ninadaṁ jagad-bhaya-bhayāvaham pratyudyayuḥ prajāḥ sarvā bhartṛ-darśana-lālasāḥ Synonyms tam — that; upaśrutya — having overheard; ninadam — sound; jagat–bhaya — the fear … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.47

posted in: English 0

योगिनामपि सर्वेषां मद्ग‍तेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥ yoginām api sarveṣāṁ mad-gatenāntar-ātmanā śraddhāvān bhajate yo māṁ sa me yukta-tamo mataḥ Synonyms yoginām — of yogīs; api — also; sarveṣām — … Read More

Share/Cuota/Condividi:
1 326 327 328 329 330 331 332 471