Srimad-Bhagavatam 1.14.13
ŚB 1.14.13 शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥ śastāḥ kurvanti māṁ savyaṁ dakṣiṇaṁ paśavo ’pare vāhāṁś ca puruṣa-vyāghra lakṣaye rudato mama Synonyms śastāḥ — useful animals like … Read More
Srimad-Bhagavatam 1.13.49
ŚB 1.13.49 सोऽयमद्य महाराज भगवान् भूतभावन: । कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४९ ॥ so ’yam adya mahārāja bhagavān bhūta-bhāvanaḥ kāla-rūpo ’vatīrṇo ’syām abhāvāya sura-dviṣām Synonyms saḥ — that Supreme Lord; ayam — the Lord Śrī Kṛṣṇa; adya … Read More
Srimad-Bhagavatam 1.13.41
ŚB 1.13.41 नारद उवाच मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोका: सपाला यस्येमे वहन्ति बलिमीशितु: । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४१ ॥ nārada uvāca mā kañcana śuco rājan yad īśvara-vaśaṁ jagat … Read More
Srimad-Bhagavatam CHAPTER THIRTEEN Dhṛtarāṣṭra Quits Home
CHAPTER THIRTEEN Dhṛtarāṣṭra Quits Home Text 1: Śrī Sūta Gosvāmī said: While traveling on a pilgrimage, Vidura received knowledge of the destination of the self from the great sage Maitreya and then returned to Hastināpura. He … Read More
Bhagavad-gita 10.16
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi Synonyms vaktum — to say; arhasi — You deserve; aśeṣeṇa — in detail; … Read More
Srutva, meaning
श्रुत्वा gerund zrutvA having heard श्रुत्वा gerund zrutvA after hearing तत् श्रुत्वा तस्याः क्रोधः पराकाष्ठां जातः | sent. tat zrutvA tasyAH krodhaH parAkASThAM jAtaH | Hearing that, she became extremely angry. सृत्वन् adj. … Read More
Bhagavad-gita 10.40
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥ nānto ’sti mama divyānāṁ vibhūtīnāṁ paran-tapa eṣa tūddeśataḥ prokto vibhūter vistaro mayā Synonyms na — nor; antaḥ — a limit; asti — … Read More
Ava, meaning
#ava: second person singular present imperative class 1 parasmaipada √av ava off, away, down, down from Amarakosha Search 330 results Word Reference Gender Number Synonyms Definition abhayā2.2.59FeminineSingularśivā, … Read More
Ananta Padmanabha Temple, Trivandrum
PDF SRI ANANTA PADMANABHA SWAMY TEMPLE Trivandrum LORD SRI ANANTA PADMANABHA SWAMY, Trivandrum Sri Ananta Padmanabha temple is one of the most prominent temples of India. It is considered as one of the 108 … Read More
Brahma Samhita 52
Śrī brahma-saṁhitā 5.52 yac-cakṣur eṣa savitā sakala-grahāṇāṁ rājā samasta-sura-mūrtir aśeṣa-tejāḥ yasyājñayā bhramati sambhṛta-kāla-cakro govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms yat — of whom; cakṣuḥ — the eye; eṣaḥ — the; savitā — sun; sakala–grahāṇām — of … Read More