Srimad-Bhagavatam Canto 3, Index

posted in: English 0

  Canto 3: The Status Quo   CHAPTER ONE: Questions by Vidura   CHAPTER TWO: Remembrance of Lord Kṛṣṇa   CHAPTER THREE: The Lord’s Pastimes Out of Vṛndāvana   CHAPTER FOUR: Vidura Approaches Maitreya   CHAPTER … Read More

Share/Cuota/Condividi:

Bhaimi Ekadasi

NOTE: The half day fast (vrata) for the Appearance of Lord Varahadev is also observed on this Ekadasi day, and the utsav (festival celebration – pujas and feasting, etc.) is observed on the Dvadasi, which is … Read More

Share/Cuota/Condividi:

teṣāṁ satata-yuktānāṁ – Bhagavad-gita 10.10 – catuh sloki 3

posted in: English 0

Bhagavad-gita 10.10 तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥ teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te Synonyms teṣām — unto them; satata-yuktānām — always engaged; … Read More

Share/Cuota/Condividi:

Kamalaksa, Ujjvala, Sadasiva

Kamalaksa Literally Kamalaksa means “lotus eyed”. This was the first name of Advaita Acarya, whose complete birth name was Kamalaksa Bhattacarya. In Caitanya Caritamrita Krishnadasa Kaviraja Gosvami says that Kamalaksa means “non different from Krishna” (Kamalaksa … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.37

posted in: English 0

ŚB 1.19.37 अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥ ataḥ pṛcchāmi saṁsiddhiṁ yogināṁ paramaṁ gurum puruṣasyeha yat kāryaṁ mriyamāṇasya sarvathā Synonyms ataḥ — therefore; pṛcchāmi — beg to inquire; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.34

posted in: English 0

ŚB 1.19.34 सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतरा: ॥ ३४ ॥ sānnidhyāt te mahā-yogin pātakāni mahānty api sadyo naśyanti vai puṁsāṁ viṣṇor iva suretarāḥ Synonyms sānnidhyāt — on account of the presence; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.31

posted in: English 0

ŚB 1.19.31 प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य । प्रणम्य मूर्ध्नावहित: कृताञ्जलि- र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥ praśāntam āsīnam akuṇṭha-medhasaṁ muniṁ nṛpo bhāgavato ’bhyupetya praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat Synonyms praśāntam — perfectly pacified; āsīnam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.23

posted in: English 0

ŚB 1.19.23 समागता: सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥ samāgatāḥ sarvata eva sarve vedā yathā mūrti-dharās tri-pṛṣṭhe nehātha nāmutra ca kaścanārtha ṛte parānugraham ātma-śīlam Synonyms samāgatāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.19

posted in: English 0

ŚB 1.19.19 महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमाना: । ऊचु: प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥ maharṣayo vai samupāgatā ye praśasya sādhv ity anumodamānāḥ ūcuḥ prajānugraha-śīla-sārā yad uttama-śloka-guṇābhirūpam Synonyms maharṣayaḥ — the great sages; vai — as … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.14

posted in: English 0

ŚB 1.19.14 तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥ tasyaiva me ’ghasya parāvareśo vyāsakta-cittasya gṛheṣv abhīkṣṇam nirveda-mūlo dvija-śāpa-rūpo yatra prasakto bhayam āśu dhatte Synonyms tasya — his; eva … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.11

posted in: English 0

ŚB 1.19.11 अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेता- नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥ anye ca devarṣi-brahmarṣi-varyā rājarṣi-varyā aruṇādayaś ca nānārṣeya-pravarān sametān abhyarcya rājā śirasā vavande Synonyms anye — many others; ca — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.6

posted in: English 0

ŚB 1.19.6 या वै लसच्छ्रीतुलसीविमिश्र- कृष्णाङ्‌घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाण: ॥ ६ ॥ yā vai lasac-chrī-tulasī-vimiśra- kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī punāti lokān ubhayatra seśān kas tāṁ na seveta mariṣyamāṇaḥ Synonyms yā — the river which; … Read More

Share/Cuota/Condividi:
1 495 496 497 498 499 500 501 602