Srimad-Bhagavatam 1.9.21

posted in: English 0

ŚB 1.9.21 सर्वात्मन: समद‍ृशो ह्यद्वयस्यानहङ्‍कृते: । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्‍वचित् ॥ २१ ॥ sarvātmanaḥ sama-dṛśo hy advayasyānahaṅkṛteḥ tat-kṛtaṁ mati-vaiṣamyaṁ niravadyasya na kvacit Synonyms sarva–ātmanaḥ — of one who is present in everyone’s heart; sama–dṛśaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.20

posted in: English 0

ŚB 1.9.20 यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरो: सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥ yaṁ manyase mātuleyaṁ priyaṁ mitraṁ suhṛttamam akaroḥ sacivaṁ dūtaṁ sauhṛdād atha sārathim Synonyms yam — the person; manyase — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.16

posted in: English 0

ŚB 1.9.16 न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥ na hy asya karhicid rājan pumān veda vidhitsitam yad vijijñāsayā yuktā muhyanti kavayo ’pi hi Synonyms na — never; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.12

posted in: English 0

ŚB 1.9.12 अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दना: । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रया: ॥ १२ ॥ aho kaṣṭam aho ’nyāyyaṁ yad yūyaṁ dharma-nandanāḥ jīvituṁ nārhatha kliṣṭaṁ vipra-dharmācyutāśrayāḥ Synonyms aho — oh; kaṣṭam — what terrible sufferings; aho — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.9

posted in: English 0

ŚB 1.9.9 तान् समेतान् महाभागानुपलभ्य वसूत्तम: । पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥ tān sametān mahā-bhāgān upalabhya vasūttamaḥ pūjayām āsa dharma-jño deśa-kāla-vibhāgavit Synonyms tān — all of them; sametān — assembled together; mahā–bhāgān — all greatly … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.4

posted in: English 0

ŚB 1.9.4 द‍ृष्ट्वा निपतितं भूमौ दिवश्‍च्युतमिवामरम् । प्रणेमु: पाण्डवा भीष्मं सानुगा: सह चक्रिणा ॥ ४ ॥ dṛṣṭvā nipatitaṁ bhūmau divaś cyutam ivāmaram praṇemuḥ pāṇḍavā bhīṣmaṁ sānugāḥ saha cakriṇā Synonyms dṛṣṭvā — thus seeing; nipatitam — lying … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.1

posted in: English 0

ŚB 1.9.1 सूत उवाच इति भीत: प्रजाद्रोहात्सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥ sūta uvāca iti bhītaḥ prajā-drohāt sarva-dharma-vivitsayā tato vinaśanaṁ prāgād yatra deva-vrato ’patat Synonyms sūtaḥ uvāca — Śrī Sūta Gosvāmī said; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.27

posted in: English 0

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥ praśānta-manasaṁ hy enaṁ yoginaṁ sukham uttamam upaiti śānta-rajasaṁ brahma-bhūtam akalmaṣam Synonyms praśānta — peaceful, fixed on the lotus feet of Kṛṣṇa; manasam — whose mind; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.20-23

posted in: English 0

यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥ सुखमात्यन्तिकं यत्तद्‍बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: । यस्मिन्स्थितो न दु:खेन गुरुणापि … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.17

posted in: English 0

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्‍नावबोधस्य योगो भवति दु:खहा ॥ १७ ॥ yuktāhāra-vihārasya yukta-ceṣṭasya karmasu yukta-svapnāvabodhasya yogo bhavati duḥkha-hā Synonyms yukta — regulated; āhāra — eating; vihārasya — recreation; yukta — regulated; ceṣṭasya — of one who … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.10

posted in: English 0

योगी युञ्जीत सततमात्मानं रहसि स्थित: । एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥ १० ॥ yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ ekākī yata-cittātmā nirāśīr aparigrahaḥ Synonyms yogī — a transcendentalist; yuñjīta — must concentrate in Kṛṣṇa consciousness; satatam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.4.

posted in: English 0

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्ज‍ते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥ yadā hi nendriyārtheṣu na karmasv anuṣajjate sarva-saṅkalpa-sannyāsī yogārūḍhas tadocyate Synonyms yadā — when; hi — certainly; na — not; indriya-artheṣu — in sense gratification; na … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.1.

posted in: English 0

श्रीभगवानुवाच अनाश्रित: कर्मफलं कार्यं कर्म करोति य: । स सन्न्यासी च योगी च न निरग्न‍िर्न चाक्रिय: ॥ १ ॥ śrī-bhagavān uvāca anāśritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ sa sannyāsī ca yogī ca na niragnir na cākriyaḥ … Read More

Share/Cuota/Condividi:

My own prayers

  Question Good morning Guru Maharaja, nestow your blessings to me. Maharaja sometimes I see that the devotees say we should pray, pray for this, etc. However, when I went to a Christian church I already … Read More

Share/Cuota/Condividi:
1 494 495 496 497 498 499 500 587