Srimad-Bhagavatam 1.8.12

posted in: English 0

ŚB 1.8.12 तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवा: पञ्च सायकान् । आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददु: ॥ १२ ॥ tarhy evātha muni-śreṣṭha pāṇḍavāḥ pañca sāyakān ātmano ’bhimukhān dīptān ālakṣyāstrāṇy upādaduḥ Synonyms tarhi — then; eva — also; atha — therefore; muni–śreṣṭha — O … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.27. 5.28.

posted in: English 0

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: । विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥ sparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.9

posted in: English 0

ŚB 1.8.9 उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्यु: परस्परम् ॥ ९ ॥ uttarovāca pāhi pāhi mahā-yogin deva-deva jagat-pate nānyaṁ tvad abhayaṁ paśye yatra mṛtyuḥ parasparam Synonyms uttarā uvāca — Uttarā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.6

posted in: English 0

ŚB 1.8.6 याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकै: । तद्यश: पावनं दिक्षु शतमन्योरिवातनोत् ॥ ६ ॥ yājayitvāśvamedhais taṁ tribhir uttama-kalpakaiḥ tad-yaśaḥ pāvanaṁ dikṣu śata-manyor ivātanot Synonyms yājayitvā — by performing; aśvamedhaiḥ — yajña in which a horse is sacrificed; tam … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.7

posted in: English 0

ŚB 1.8.7 आमन्‍त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुत: । द्वैपायनादिभिर्विप्रै: पूजितै: प्रतिपूजित: ॥ ७ ॥ āmantrya pāṇḍu-putrāṁś ca śaineyoddhava-saṁyutaḥ dvaipāyanādibhir vipraiḥ pūjitaiḥ pratipūjitaḥ Synonyms āmantrya — inviting; pāṇḍu–putrān — all the sons of Pāṇḍu; ca — also; śaineya — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.8.8

posted in: English 0

ŚB 1.8.8 गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थित: । उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥ ८ ॥ gantuṁ kṛtamatir brahman dvārakāṁ ratham āsthitaḥ upalebhe ’bhidhāvantīm uttarāṁ bhaya-vihvalām Synonyms gantum — just desiring to start; kṛtamatiḥ — having decided; brahman — O … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.23.

posted in: English 0

शक्न‍ोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भ‍वं वेगं स युक्त: स सुखी नर: ॥ २३ ॥ śaknotīhaiva yaḥ soḍhuṁ prāk śarīra-vimokṣaṇāt kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ Synonyms śaknoti — is able; iha eva — in … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.20.

posted in: English 0

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद्‍ब्रह्मणि स्थित: ॥ २० ॥ na prahṛṣyet priyaṁ prāpya nodvijet prāpya cāpriyam sthira-buddhir asammūḍho brahma-vid brahmaṇi sthitaḥ Synonyms na — never; prahṛṣyet — rejoices; priyam — the pleasant; prāpya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.19

posted in: English 0

इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: । निर्दोषं हि समं ब्रह्म तस्माद्‍ब्रह्मणि ते स्थिता: ॥ १९ ॥ ihaiva tair jitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ nirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ Synonyms iha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.18

posted in: English 0

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । श‍ुनि चैव श्वपाके च पण्डिता: समदर्शिन: ॥ १८ ॥ vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ Synonyms vidyā — with education; vinaya — and gentleness; sampanne — fully … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.14.

posted in: English 0

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥ na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ na karma-phala-saṁyogaṁ svabhāvas tu pravartate Synonyms na — never; kartṛtvam — proprietorship; na — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.10.

posted in: English 0

  ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥   brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ lipyate na sa pāpena padma-patram ivāmbhasā   Synonyms brahmaṇi — unto the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.6.

posted in: English 0

  सन्न्यासस्तु महाबाहो दु:खमाप्‍तुमयोगत: । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥ sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na cireṇādhigacchati   Synonyms sannyāsaḥ — the renounced order of life; tu — but; mahā-bāho … Read More

Share/Cuota/Condividi:

Bhagavad-gita 5.5.

posted in: English 0

  यत्सां‍ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सां‍ख्यं च योगं च य: पश्यति स पश्यति ॥ ५ ॥ yat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati … Read More

Share/Cuota/Condividi:
1 496 497 498 499 500 501 502 587