Kamada Ekadasi
Kamada Ekadasi (from the Varaha Purana) Sri Suta Goswami said, Oh sages, let me offer my humble and respectful obeisances unto the Supreme Lord Hari, Bhagavan Sri Krishna, the son of Devaki and Vasudeva, by … Read More
Content in english
Kamada Ekadasi (from the Varaha Purana) Sri Suta Goswami said, Oh sages, let me offer my humble and respectful obeisances unto the Supreme Lord Hari, Bhagavan Sri Krishna, the son of Devaki and Vasudeva, by … Read More
Vedavati was born in a family of two rishis, Dharmadwaja and Khushadwaja. They were ardent devotees of Devi Lakshmi. The birth of baby girl by the wife of Kushadwaj was so auspicious that were chanting anf … Read More
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वा: । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥ dyāv ā-pṛthivyor idam antaraṁ hi vyāptaṁ tvayaikena diśaś ca sarvāḥ dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman Synonyms dyau — … Read More
eng The Vedic Encyclopedia, which is still under construction, will be the largest database on the internet on the history, philosophy and other sciences that refer to the Vedas. With just one click, you will find … Read More
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: । सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥ etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ so ’vikalpena yogena yujyate nātra saṁśayaḥ Synonyms etām — all this; … Read More
Vanaras are created by Brahma to help Rama in battle against Ravana. They are powerful and have many godly traits. Taking Brahma’s orders, the gods began to parent sons in the semblance of monkeys (Ramayana … Read More
Yamuna dasi recalls that in 1972 Vrindavana Memories Yamuna dasi recalls that in 1972, when she first came to VÂnd‰vana with «rÈla #Prabhupada, Ramana Reti was considered a remote place. The local police provided only … Read More
ŚB 1.18.43 अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोक: । तदा हि चौरप्रचुरो विनङ्क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥ alakṣyamāṇe nara-deva-nāmni rathāṅga-pāṇāv ayam aṅga lokaḥ tadā hi caura-pracuro vinaṅkṣyaty arakṣyamāṇo ’vivarūthavat kṣaṇāt Synonyms alakṣyamāṇe — being abolished; nara–deva — … Read More
ŚB 1.18.40 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa nyavedayat Synonyms visṛjya … Read More
ŚB 1.18.29 अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: । ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ abhūta-pūrvaḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ brāhmaṇaṁ praty abhūd brahman matsaro manyur eva ca Synonyms abhūta–pūrvaḥ — unprecedented; sahasā — circumstantially; kṣut — … Read More
ŚB 1.18.23 अहं हि पृष्टोऽर्यमणो भवद्भि- राचक्ष आत्मावगमोऽत्र यावान् । नभ: पतन्त्यात्मसमं पतत्त्रिण- स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥ ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhir ācakṣa ātmāvagamo ’tra yāvān nabhaḥ patanty ātma-samaṁ patattriṇas tathā samaṁ viṣṇu-gatiṁ … Read More
ŚB 1.18.16 स वै महाभागवत: परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धि: । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥ sa vai mahā-bhāgavataḥ parīkṣid yenāpavargākhyam adabhra-buddhiḥ jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam Synonyms saḥ — he; vai — certainly; mahā–bhāgavataḥ — first-class devotee; … Read More
ŚB 1.18.17 तन्न: परं पुण्यमसंवृतार्थ- माख्यानमत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥ tan naḥ paraṁ puṇyam asaṁvṛtārtham ākhyānam atyadbhuta-yoga-niṣṭham ākhyāhy anantācaritopapannaṁ pārīkṣitaṁ bhāgavatābhirāmam Synonyms tat — therefore; naḥ — unto us; param — supreme; puṇyam … Read More