Kamada Ekadasi

  Kamada Ekadasi (from the Varaha Purana) Sri Suta Goswami said, Oh sages, let me offer my humble and respectful obeisances unto the Supreme Lord Hari, Bhagavan Sri Krishna, the son of Devaki and Vasudeva, by … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.20

posted in: English 0

द्यावापृथिव्योरिदमन्तरं हि व्याप्‍तं त्वयैकेन दिशश्च सर्वा: । दृष्ट्वाद्‍भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥ dyāv ā-pṛthivyor idam antaraṁ hi vyāptaṁ tvayaikena diśaś ca sarvāḥ dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman Synonyms dyau — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.7.

posted in: English 0

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: । सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥ etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ so ’vikalpena yogena yujyate nātra saṁśayaḥ Synonyms etām — all this; … Read More

Share/Cuota/Condividi:

Yamuna dasi recalls that in 1972

posted in: English 0

  Yamuna dasi recalls that in 1972 Vrindavana Memories Yamuna dasi recalls that in 1972, when she first came to VÂnd‰vana with «rÈla #Prabhupada, Ramana Reti was considered a remote place. The local police provided only … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.43

posted in: English 0

ŚB 1.18.43 अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोक: । तदा हि चौरप्रचुरो विनङ्‍क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥ alakṣyamāṇe nara-deva-nāmni rathāṅga-pāṇāv ayam aṅga lokaḥ tadā hi caura-pracuro vinaṅkṣyaty arakṣyamāṇo ’vivarūthavat kṣaṇāt Synonyms alakṣyamāṇe — being abolished; nara–deva — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.40

posted in: English 0

ŚB 1.18.40 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ visṛjya taṁ ca papraccha vatsa kasmād dhi rodiṣi kena vā te ’pakṛtam ity uktaḥ sa nyavedayat Synonyms visṛjya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.29

posted in: English 0

ŚB 1.18.29 अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: । ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ abhūta-pūrvaḥ sahasā kṣut-tṛḍbhyām arditātmanaḥ brāhmaṇaṁ praty abhūd brahman matsaro manyur eva ca Synonyms abhūta–pūrvaḥ — unprecedented; sahasā — circumstantially; kṣut — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.23

posted in: English 0

ŚB 1.18.23 अहं हि पृष्टोऽर्यमणो भवद्भ‍ि- राचक्ष आत्मावगमोऽत्र यावान् । नभ: पतन्त्यात्मसमं पतत्‍त्रिण- स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥ ahaṁ hi pṛṣṭo ’ryamaṇo bhavadbhir ācakṣa ātmāvagamo ’tra yāvān nabhaḥ patanty ātma-samaṁ patattriṇas tathā samaṁ viṣṇu-gatiṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.16

posted in: English 0

ŚB 1.18.16 स वै महाभागवत: परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धि: । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥ sa vai mahā-bhāgavataḥ parīkṣid yenāpavargākhyam adabhra-buddhiḥ jñānena vaiyāsaki-śabditena bheje khagendra-dhvaja-pāda-mūlam Synonyms saḥ — he; vai — certainly; mahā–bhāgavataḥ — first-class devotee; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.17

posted in: English 0

ŚB 1.18.17 तन्न: परं पुण्यमसंवृतार्थ- माख्यानमत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥ tan naḥ paraṁ puṇyam asaṁvṛtārtham ākhyānam atyadbhuta-yoga-niṣṭham ākhyāhy anantācaritopapannaṁ pārīkṣitaṁ bhāgavatābhirāmam Synonyms tat — therefore; naḥ — unto us; param — supreme; puṇyam … Read More

Share/Cuota/Condividi:
1 409 410 411 412 413 414 415 602