Bhagavad-gita 15.14
Bg. 15.14 अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: । प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ॥ १४ ॥ ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham Synonyms aham — I; vaiśvānaraḥ — My plenary portion as the digesting … Read More
Bhagavad-gita 15.13
Bg. 15.13 गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: ॥ १३ ॥ gām āviśya ca bhūtāni dhārayāmy aham ojasā puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ Synonyms gām — the planets; āviśya — … Read More
Bhagavad-gita 1.19. sa ghoṣo dhārtarāṣṭrāṇāṁ
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १९ ॥ sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat nabhaś ca pṛthivīṁ caiva tumulo ’bhyanunādayan saḥ — that; ghoṣaḥ — vibration; dhārtarāṣṭrāṇām — of the … Read More
Srimad-Bhagavatam 2.4. CHAPTER FOUR The Process of Creation
CHAPTER FOUR The Process of Creation Text 1: Sūta Gosvāmī said: Mahārāja Parīkṣit, the son of Uttarā, after hearing the speeches of Śukadeva Gosvāmī, which were all about the truth of the self, applied his concentration … Read More
Srimad-Bhagavatam 2.3.24
ŚB 2.3.24 तदश्मसारं हृदयं बतेदं यद् गृह्यमाणैर्हरिनामधेयै: । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्ष: ॥ २४ ॥ tad aśma-sāraṁ hṛdayaṁ batedaṁ yad gṛhyamāṇair hari-nāma-dheyaiḥ na vikriyetātha yadā vikāro netre jalaṁ gātra-ruheṣu harṣaḥ Synonyms tat … Read More
Srimad-Bhagavatam 2.3.23
ŚB 2.3.23 जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्या: श्वसञ्छवो यस्तु न वेद गन्धम् ॥ २३ ॥ jīvañ chavo bhāgavatāṅghri-reṇuṁ na jātu martyo ’bhilabheta yas tu śrī-viṣṇu-padyā manujas tulasyāḥ śvasañ chavo yas tu na veda … Read More
Srimad-Bhagavatam 2.3.19
ŚB 2.3.19 श्वविड्वराहोष्ट्रखरै: संस्तुत: पुरुष: पशु: । न यत्कर्णपथोपेतो जातु नाम गदाग्रज: ॥ १९ ॥ śva-viḍ-varāhoṣṭra-kharaiḥ saṁstutaḥ puruṣaḥ paśuḥ na yat-karṇa-pathopeto jātu nāma gadāgrajaḥ Synonyms śva — a dog; viṭ–varāha — the village hog who eats … Read More
Srimad-Bhagavatam 2.3.13
ŚB 2.3.13 शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभ: । किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥ १३ ॥ śaunaka uvāca ity abhivyāhṛtaṁ rājā niśamya bharatarṣabhaḥ kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṁ kavim Synonyms śaunakaḥ uvāca — Śaunaka said; … Read More
Srimad-Bhagavatam 2.3.1
ŚB 2.3.1 श्री शुक उवाच एवमेतन्निगदितं पृष्टवान् यद्भवान् मम । नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥ śrī-śuka uvāca evam etan nigaditaṁ pṛṣṭavān yad bhavān mama nṛṇāṁ yan mriyamāṇānāṁ manuṣyeṣu manīṣiṇām Synonyms śrī–śukaḥ uvāca — Śrī … Read More
Srimad-Bhagavatam 2.3.2-7
ŚB 2.3.2-7 ब्रह्मवर्चसकामस्तु यजेत ब्रह्मण: पतिम् । इन्द्रमिन्द्रियकामस्तु प्रजाकाम: प्रजापतीन् ॥ २ ॥ देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् । वसुकामो वसून रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥ अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदिते:सुतान् । विश्वान्देवान् राज्यकाम: साध्यान्संसाधको विशाम् ॥ ४ … Read More
Being a pujari
An answer to a question This is a good question that would need some more time to see it from all necessary perspectives. There is no just a “yes” or “no” answer. Of course the most … Read More
Caitanya Caritamrita 1.1.1. (Adi-lila)
CC Ādi 1.1 বন্দে গুরূনীশভক্তানীশমীশাবতারকান্ । তৎপ্রকাশাংশ্চ তচ্ছক্তীঃ কৃষ্ণচৈতন্যসংজ্ঞকম্ ॥ ১ ॥ vande gurūn īśa-bhaktān īśam īśāvatārakān tat-prakāśāṁś ca tac-chaktīḥ kṛṣṇa-caitanya-saṁjñakam Synonyms vande — I offer respectful obeisances; gurūn — unto the spiritual masters; īśa–bhaktān — … Read More
Why don’t we hold festivals for Lord Buddha?
We need your help. Please consider sending us a donation: click here Our Bookstore Answer to a question Krishna’s incarnations are as unlimited as there are waves in the sea. As there is no limit … Read More
Bhagavad-gita 14.22-25
Bg. 14.22-25 श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥ समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन: … Read More
Bhagavad-gita 14.13
Bg. 14.13 अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥ aprakāśo ’pravṛttiś ca pramādo moha eva ca tamasy etāni jāyante vivṛddhe kuru-nandana Synonyms aprakāśaḥ — darkness; apravṛttiḥ — inactivity; ca — … Read More
Bhagavad-gita 14.5
Bg. 14.5 सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा: । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥ sattvaṁ rajas tama iti guṇāḥ prakṛti-sambhavāḥ nibadhnanti mahā-bāho dehe dehinam avyayam Synonyms sattvam — the mode of goodness; rajaḥ — the … Read More
Teachings of Lord Caitanya: Introduction
Introduction Originally delivered as five morning lectures on Caitanya-caritāmṛta – the authoritative biography of Lord Caitanya Mahāprabhu, by Kṛṣṇadāsa Kavirāja Gosvāmī – before the International Society for Krishna Consciousness, New York City, April 10–14, 1967. … Read More