Srimad-Bhagavatam 2.1.24
ŚB 2.1.24 विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥ viśeṣas tasya deho ’yaṁ sthaviṣṭhaś ca sthavīyasām yatredaṁ vyajyate viśvaṁ bhūtaṁ bhavyaṁ bhavac ca sat Synonyms viśeṣaḥ — personal; tasya … Read More