Bhagavad-gita 4.5 – śrī-bhagavān uvāca bahūni me vyatītāni

posted in: English 0

    श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥   śrī-bhagavān uvāca bahūni me vyatītāni janmāni tava cārjuna tāny ahaṁ veda sarvāṇi na tvaṁ vettha … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.3 – sa evāyaṁ mayā te ’dya

posted in: English 0

    स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥   sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ bhakto ’si me sakhā ceti rahasyaṁ hy etad … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.1 – śrī-bhagavān uvāca imaṁ vivasvate yogaṁ

posted in: English 0

  श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १ ॥   śrī-bhagavān uvāca imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣvākave ’bravīt   śrī–bhagavān uvāca — the Supreme Personality of … Read More

Share/Cuota/Condividi:
1 303 304 305 306 307 308 309 602