Kokilavana

“This isolated and untouched verdant forest is still much the same as it was even in ancient times and is full of many bird varieties and other wildlife like deer and antelope. The Puranas say that … Read More

Share/Cuota/Condividi:

What is the Vedic response to Covid 19?

posted in: English 0

  An interesting question with three replies according to the three sections of Veda. Jñāna kāṇḍa is the knowledge section of the Veda so the Jñāna-kāṇḍi’s response would be to learn about virology, the aetiology, the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam – Preface

posted in: English 0

    Preface We must know the present need of human society. And what is that need? Human society is no longer bounded by geographical limits to particular countries or communities. Human society is broader than … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.42 – tasmād ajñāna-sambhūtaṁ

posted in: English 0

  तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥   tasmād ajñāna-sambhūtaṁ hṛt-sthaṁ jñānāsinātmanaḥ chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata   tasmāt — therefore; ajñāna–sambhūtam — born of ignorance; hṛt–stham — situated in the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.39 – śraddhāvāḻ labhate jñānaṁ

posted in: English 0

    श्रद्धावाँल्ल‍भते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥   śraddhāvāḻ labhate jñānaṁ tat-paraḥ saṁyatendriyaḥ jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati   śraddhā–vān — a faithful man; labhate — achieves; jñānam — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.36 – api ced asi pāpebhyaḥ

posted in: English 0

    अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥   api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛt-tamaḥ sarvaṁ jñāna-plavenaiva vṛjinaṁ santariṣyasi   api — even; cet — if; asi — you … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.34 – tad viddhi praṇipātena

posted in: English 0

    तद्विद्धि प्रणिपातेन परिप्रश्न‍ेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥   tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ   tat — that knowledge of different sacrifices; viddhi — try … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.30 – sarve ’py ete yajña-vido

posted in: English 0

      सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः । यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ॥ ३० ॥   sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam   sarve — all; api — although apparently different; ete — these; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.26 – śrotrādīnīndriyāṇy anye

posted in: English 0

      श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्न‍िषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्न‍िषु जुह्वति ॥ २६ ॥   śrotrādīnīndriyāṇy anye saṁyamāgniṣu juhvati śabdādīn viṣayān anya indriyāgniṣu juhvati   śrotra–ādīni — such as the hearing process; indriyāṇi — senses; anye — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.22 – yadṛcchā-lābha-santuṣṭo

posted in: English 0

  यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥   yadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate   yadṛcchā — out of its own accord; lābha — with … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.19 – yasya sarve samārambhāḥ

posted in: English 0

  यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥   yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ   yasya — one whose; sarve — all sorts of; samārambhāḥ — attempts; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.16 – kiṁ karma kim akarmeti

posted in: English 0

      किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १६ ॥   kiṁ karma kim akarmeti kavayo ’py atra mohitāḥ tat te karma pravakṣyāmi yaj jñātvā mokṣyase ’śubhāt   kim … Read More

Share/Cuota/Condividi:
1 144 145 146 147 148 149 150 448