Bhagavad-gita 2.53 – śruti-vipratipannā te
#BG 2.53 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi śruti — of Vedic revelation; vipratipannā … Read More
Bhagavad-gita 2.51 – karma-jaṁ buddhi-yuktā hi
#BG 2.51 कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam karma–jam — due to fruitive activities; buddhi–yuktāḥ … Read More
Bhagavad-gita 2.48 – yoga-sthaḥ kuru karmāṇi
#BG 2.48 योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥ yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate yoga–sthaḥ — … Read More
Bhagavad-gita 2.47 – karmaṇy evādhikāras te
#BG 2.47 कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥ karmaṇy evādhikāras te mā phaleṣu kadācana mā karma-phala-hetur bhūr mā te saṅgo ’stv akarmaṇi karmaṇi — in prescribed … Read More
Bhagavad-gita 2.46 – yāvān artha uda-pāne
#BG 2.46 यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥ yāvān artha uda-pāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ yāvān — all that; arthaḥ — is meant; … Read More
Bhagavad-gita 2.38 – sukha-duḥkhe same kṛtvā
#BG 2.38 सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥ sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi sukha — happiness; duḥkhe — … Read More
Bhagavad-gita 2.37 – hato vā prāpsyasi svargaṁ
#BG 2.37 हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ hataḥ — … Read More
Bhagavad-gita 2.34 – akīrtiṁ cāpi bhūtāni
#BG 2.34 अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥ akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate akīrtim — infamy; ca — also; api — over and … Read More
Bhagavad-gita 2.32 – yadṛcchayā copapannaṁ
#BG 2.32 यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥ yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam yadṛcchayā — by its own accord; ca — … Read More
Bhagavad-gita 2.30 – dehī nityam avadhyo ’yaṁ
#BG 2.30 देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥ dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi dehī — the … Read More
Bhagavad-gita 2.26 – atha cainaṁ nitya-jātaṁ
#BG 2.26 अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २६ ॥ atha cainaṁ nitya-jātaṁ nityaṁ vā manyase mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi atha … Read More
Bhagavad-gita 2.25 – avyakto ’yam acintyo ’yam
#BG 2.25 अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥ avyakto ’yam acintyo ’yam avikāryo ’yam ucyate tasmād evaṁ viditvainaṁ nānuśocitum arhasi avyaktaḥ — invisible; ayam — this soul; acintyaḥ — inconceivable; ayam … Read More
Bhagavad-gita 2.16 – nāsato vidyate bhāvo
#BG 2.16 नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥ nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ na — never; asataḥ — of … Read More
Bhagavad-gita 2.14 – mātrā-sparśās tu kaunteya
#BG 2.14 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥ mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata mātrā–sparśāḥ — sensory perception; tu — only; kaunteya — O son of Kuntī; … Read More
Bhagavad-gita 2.10 – tam uvāca hṛṣīkeśaḥ
#BG 2.10 तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरूभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥ tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ tam — unto him; uvāca — said; hṛṣīkeśaḥ … Read More
Bhagavad-gita 2.8 – na hi prapaśyāmi mamāpanudyād
#BG 2.8 न हि प्रपश्यामि ममापनुद्याद् – यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूभावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥ na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cādhipatyam … Read More
Bhagavad-gita 2.6 – na caitad vidmaḥ kataran no garīyo
#BG 2.6 न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā … Read More
Bhagavad-gita 2.3 – klaibyaṁ mā sma gamaḥ pārtha
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥ klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa Synonyms klaibyam — impotence; mā sma — do … Read More
Nectar of Instruction 11 – kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā
# Nectar of Instruction 11 कृष्णस्योच्चैः प्रणयवसतिः प्रेयसीभ्योऽपि राधा कुण्डं चास्या मुनिभिरभितस्तादृगेव व्यधायि । यत्प्रेष्ठैरप्यलमसुलभं किं पुनर्भक्तिभाजां तत्प्रेमेदं सकृदपि सरः स्नातुराविष्करोति ॥ ११ ॥ kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā kuṇḍaṁ cāsyā munibhir abhitas tādṛg … Read More