The Science of Mantra

posted in: English 0

  One study looked at the effects of chanting a real mantra compared to a “fake” mantra on the balance of the three gunas, the forces or qualities of nature: sattva (enlightenment), rajas (passion) and tamas … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.21.

posted in: English 0

  वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥ vedāvināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam Synonyms veda — knows; avināśinam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.20

posted in: English 0

  न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥   na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.18.

posted in: English 0

  अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥ antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata Synonyms anta-vantaḥ — perishable; ime — all these; dehāḥ — material bodies; nityasya … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.17.

posted in: English 0

  अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyāsya na kaścit kartum arhati Synonyms avināśi — imperishable; tu — but; tat … Read More

Share/Cuota/Condividi:

La più alta perfezione della vita.

posted in: Italiano 0

Se si ama intensamente una persona, l’amante o l’amato è tutto per noi. Questo è amore, come quello della madre per il suo bambino. La madre è sempre ansiosa di prendersene cura e tutta la sua … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.2.

posted in: English 0

  श्री भगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यकीर्तिकरमर्जुन ॥ २ ॥   śrī-bhagavān uvāca kutas tvā kaśmalam idaṁ viṣame samupasthitam anārya-juṣṭam asvargyam akīrti-karam arjuna Synonyms śrī-bhagavān uvāca — the Supreme Personality of Godhead said; kutaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.43.

posted in: English 0

  उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुश‍ुश्रुम ॥ ४३ ॥ utsanna-kula-dharmāṇāṁ manuṣyāṇāṁ janārdana narake niyataṁ vāso bhavatīty anuśuśruma Synonyms utsanna — spoiled; kula-dharmāṇām — of those who have the family traditions; manuṣyāṇām — of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.42.

posted in: English 0

  दोषैरेतैः कुलघ्न‍ानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४२ ॥ doṣair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ Synonyms doṣaiḥ — by such faults; etaiḥ — all these; kula-ghnānām — of the destroyers … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.37. 1.38.

posted in: English 0

  यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३७ ॥ कथं न ज्ञेयमस्माभिः पापादस्मन्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भ‍िर्जनार्दन ॥ ३८ ॥ yady apy ete na paśyanti lobhopahata-cetasaḥ kula-kṣaya-kṛtaṁ doṣaṁ mitra-drohe ca pātakam … Read More

Share/Cuota/Condividi:
1 632 633 634 635 636 637 638 889