Srimad-Bhagavatam 1.18.7
ŚB 1.18.7 नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥ nānudveṣṭi kaliṁ samrāṭ sāraṅga iva sāra-bhuk kuśalāny āśu siddhyanti netarāṇi kṛtāni yat Synonyms na — never; anudveṣṭi — envious; … Read More