Srimad-Bhagavatam 1.17.36. kalir uvāca yatra kva vātha vatsyāmi

posted in: English 0

#SB 1.17.36 कलिरुवाच यत्र क्‍व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥   kalir uvāca yatra kva vātha vatsyāmi sārva-bhauma tavājñayā lakṣaye tatra tatrāpi tvām ātteṣu-śarāsanam   kaliḥ uvāca — the … Read More

Share/Cuota/Condividi:

Radharani

Srimati Radharani Sri Krishna is the Supreme Personality of Godhead. It is stated in the Svetasvatara Upanishad (6.8) “The Supreme Lord has multipotencies, which act so perfectly that all consciousness, strength and activity are being directed … Read More

Share/Cuota/Condividi:

Who is Srimati Radharani

“There is one person whose name is never mentioned in Śrīmad-Bhāgavatam. And yet Bhāgavatam’s steadfast readers constantly nurture the ardent hope of becoming that person’s devout, one-pointed servant. May that person, who means everything to Śrī … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.20

posted in: English 0

ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥ ye tu dharmāmṛtam idaṁ yathoktaṁ paryupāsate śraddadhānā mat-paramā bhaktās te ’tīva me priyāḥ Synonyms ye — those who; tu — but; dharma … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.18-19

posted in: English 0

सम: शत्रौ च मित्रे च तथा मानापमानयो: । शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित: ॥ १८ ॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर: ॥ १९ ॥ samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ śītoṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.17

posted in: English 0

यो न हृष्यति न द्वेष्टि न शोचति न काङ्‍क्षति । श‍ुभाश‍ुभपरित्यागी भक्तिमान्य: स मे प्रिय: ॥ १७ ॥ yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ Synonyms yaḥ — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.16

posted in: English 0

अनपेक्ष: श‍ुचिर्दक्ष उदासीनो गतव्यथ: । सर्वारम्भपरित्यागी यो मद्भ‍क्त: स मे प्रिय: ॥ १६ ॥ anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ Synonyms anapekṣaḥ — neutral; śuciḥ — pure; dakṣaḥ — expert; udāsīnaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.15

posted in: English 0

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य: । हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय: ॥ १५ ॥ yasmān nodvijate loko lokān nodvijate ca yaḥ harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ Synonyms yasmāt — from whom; na — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.12

posted in: English 0

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥ śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram Synonyms śreyaḥ — better; hi — certainly; jñānam — knowledge; abhyāsāt — than practice; jñānāt … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.13-14

posted in: English 0

अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च । निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥ सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय: । मय्यर्पितमनोबुद्धिर्यो मद्भ‍क्त: स मे प्रिय: ॥ १४ ॥ adveṣṭā sarva-bhūtānāṁ maitraḥ karuṇa eva ca nirmamo nirahaṅkāraḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.11

posted in: English 0

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: । सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् ॥ ११ ॥ athaitad apy aśakto ’si kartuṁ mad-yogam āśritaḥ sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān Synonyms atha — even though; etat — this; api — also; aśaktaḥ — unable; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.10

posted in: English 0

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥ abhyāse ’py asamartho ’si mat-karma-paramo bhava mad-artham api karmāṇi kurvan siddhim avāpsyasi Synonyms abhyāse — in practice; api — even if; asamarthaḥ — unable; asi — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.9

posted in: English 0

अथ चित्तं समाधातुं न शक्न‍ोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्‍तुं धनञ्जय ॥ ९ ॥ atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram abhyāsa-yogena tato mām icchāptuṁ dhanañ-jaya Synonyms atha — if, therefore; cittam — mind; samādhātum … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.8

posted in: English 0

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥ ८ ॥ mayy eva mana ādhatsva mayi buddhiṁ niveśaya nivasiṣyasi mayy eva ata ūrdhvaṁ na saṁśayaḥ Synonyms mayi — upon Me; eva … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.6-7

posted in: English 0

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा: । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥ ye tu sarvāṇi karmāṇi mayi sannyasya mat-parāḥ ananyenaiva yogena … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.5.

posted in: English 0

क्ल‍ेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दु:खं देहवद्भ‍िरवाप्यते ॥ ५ ॥ kleśo ’dhika-taras teṣām avyaktāsakta-cetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate Synonyms kleśaḥ — trouble; adhika-taraḥ — very much; teṣām — of them; avyakta — to the unmanifested; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.3-4

posted in: English 0

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: । ते प्राप्‍नुवन्ति मामेव सर्वभूतहिते रता: ॥ ४ ॥ ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate sarvatra-gam acintyaṁ ca kūṭa-stham acalaṁ dhruvam sanniyamyendriya-grāmaṁ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.2.

posted in: English 0

श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥ २ ॥ śrī-bhagavān uvāca mayy āveśya mano ye māṁ nitya-yuktā upāsate śraddhayā parayopetās te me yukta-tamā matāḥ Synonyms śrī-bhagavān uvāca — the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 12.1.

posted in: English 0

अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: ॥ १ ॥ arjuna uvāca evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate ye cāpy akṣaram avyaktaṁ teṣāṁ ke yoga-vittamāḥ Synonyms arjunaḥ uvāca — Arjuna … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.55

posted in: English 0

मत्कर्मकृन्मत्परमो मद्भ‍क्त: सङ्गवर्जित: । निर्वैर: सर्वभूतेषु य: स मामेति पाण्डव ॥ ५५ ॥ mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava Synonyms mat-karma-kṛt — engaged in doing My work; mat-paramaḥ — considering Me … Read More

Share/Cuota/Condividi:
1 625 626 627 628 629 630 631 649