Srimad-Bhagavatam 1.18.10

posted in: English 0

ŚB 1.18.10 या या: कथा भगवत: कथनीयोरुकर्मण: । गुणकर्माश्रया: पुम्भि: संसेव्यास्ता बुभूषुभि: ॥ १० ॥ yā yāḥ kathā bhagavataḥ kathanīyoru-karmaṇaḥ guṇa-karmāśrayāḥ pumbhiḥ saṁsevyās tā bubhūṣubhiḥ Synonyms yāḥ — whatever; yāḥ — and whatsoever; kathāḥ — topics; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.9

posted in: English 0

ŚB 1.18.9 उपवर्णितमेतद्व: पुण्यं पारीक्षितं मया । वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥ ९ ॥ upavarṇitam etad vaḥ puṇyaṁ pārīkṣitaṁ mayā vāsudeva-kathopetam ākhyānaṁ yad apṛcchata Synonyms upavarṇitam — almost everything described; etat — all these; vaḥ — unto you; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.7

posted in: English 0

ŚB 1.18.7 नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥ nānudveṣṭi kaliṁ samrāṭ sāraṅga iva sāra-bhuk kuśalāny āśu siddhyanti netarāṇi kṛtāni yat Synonyms na — never; anudveṣṭi — envious; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.4

posted in: English 0

ŚB 1.18.4 नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥ nottamaśloka-vārtānāṁ juṣatāṁ tat-kathāmṛtam syāt sambhramo ’nta-kāle ’pi smaratāṁ tat-padāmbujam Synonyms na — never; uttama–śloka — the Personality of Godhead, of whom the Vedic hymns … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.2

posted in: English 0

ŚB 1.18.2 ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशय: ॥ २ ॥ brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt na sammumohorubhayād bhagavaty arpitāśayaḥ Synonyms brahma–kopa — fury of a brāhmaṇa; utthitāt — caused by; yaḥ — what was; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.26

posted in: English 0

अश्वत्थ: सर्ववृक्षाणां देवर्षीणां च नारद: । गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो मुनि: ॥ २६ ॥ aśvatthaḥ sarva-vṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ Synonyms aśvatthaḥ — the banyan tree; sarva-vṛkṣāṇām — of all trees; deva-ṛṣīṇām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.9. – catuh sloki 2

posted in: English 0

मच्च‍ित्ता मद्ग‍तप्राणा बोधयन्त: परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥ mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam kathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca Synonyms mat-cittāḥ — their minds fully engaged in Me; … Read More

Share/Cuota/Condividi:

The return of the Ratha Yatra

Many devotees ask how we are to understand the Ulta, or Bahudha return Ratha-yatra in Jagannath Puri? If (as Gaudiya Vaishnavas state) we consider the Gundica-yatra, or Ratha-yatra to respresent the ecstatic emotions of the residents … Read More

Share/Cuota/Condividi:

Maharaja Prataparudra

indradyumno maharajo jagannatharcakah pura jatah prataparudrah san sama indrena so’dhuna “Indradyumna, who previously worshiped Lord Jagannath, was born as Prataparudra, with the same opulences as Indra himself.“ (Gaura-ganoddesha-dipika 118) Jagannath had appeared in Nilachala as Nila … Read More

Share/Cuota/Condividi:

The six Gosvami of Vrindavana

The six Gosvami of Vrindavana, namely Sanatana Gosvami, Rupa Gosvami, Raghunath Dasa Gosvami, Gopala Bhatta Gosvami, Jiva Gosvami, and Raghunatha Bhatta Gosvami were intimate friends of Sri Chaitanya Mahaprabhu, who sent them to Vrindavana in order … Read More

Share/Cuota/Condividi:
1 619 620 621 622 623 624 625 649