Bhagavad-gita 2.5.
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुज्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥ gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha loke hatvārtha-kāmāṁs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān Synonyms gurūn — … Read More


