Apology, by Plato

posted in: Area9, English 0

The Project Gutenberg EBook of Apology, by Plato This eBook is for the use of anyone anywhere at no cost and with almost no restrictions whatsoever. You may copy it, give it away or re-use it … Read More

Share/Cuota/Condividi:

Aphorism

posted in: Area9, English 0

  GBC Funding for Bhaktivedanta Institute   BY: CAITANYA DAS   Jun 04, 2016 — UK (SUN) —   Considering the importance of the work that Srila Prabhupada placed on the Bhaktivedanta Institute in terms of … Read More

Share/Cuota/Condividi:

Badha

posted in: English 0

#Badha bāḍha बाढ a. (compar. साधीयस् superl. साधिष्ठ) 1 Firm, strong. -2 Much, excessive. -3 Loud. -ढम् ind. 1 Assuredly, certainly, surely, really; oh yes ? (in answer to questions); तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् Bhāg. 1.8.45; … Read More

Share/Cuota/Condividi:

Be it so

posted in: English 0

#astu, #evam, #nanu, #be it so   astu (3. sg. Imper.) , let it be, be it so   evam ind. (fr. pronominal base e– ;probably connected with 1. ev/a–), thus, in this way, in such … Read More

Share/Cuota/Condividi:

Asthi

posted in: English 0

#asthi   अस्थि n. asthi bone   अष्टीला f. aSTIlA anvil   अस्तीनि n. astIni { asthan } bones [Plural]   अस्थिका f. asthikA ossicle   अस्थिका f. asthikA bonelet   आस्थित ppp. Asthita occupied [seat] … Read More

Share/Cuota/Condividi:

Vamata, meaning

posted in: English 0

#vamata वामतः indecl. vAmataH to the left   वामतः चल sent. vAmataH cala Keep to the left!   गृहस्य वामतः एव सर्वाणिपुष्पसस्यानि आरोपयाम | तदेवसुन्दरं भविष्यति sent. gRhasya vAmataH eva sarvANipuSpasasyAni AropayAma | tadevasundaraM bhaviSyati Let … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.34

posted in: English 0

ŚB 1.2.34 भावयत्येष सत्त्वेन लोकान् वै लोकभावन: । लीलावतारानुरतो देवतिर्यङ्‍नरादिषु ॥ ३४ ॥ bhāvayaty eṣa sattvena lokān vai loka-bhāvanaḥ līlāvatārānurato deva-tiryaṅ-narādiṣu Synonyms bhāvayati — maintains; eṣaḥ — all these; sattvena — in the mode of goodness; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.32

posted in: English 0

ŚB 1.2.32 यथा ह्यवहितो वह्निर्दारुष्वेक: स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥ yathā hy avahito vahnir dāruṣv ekaḥ sva-yoniṣu nāneva bhāti viśvātmā bhūteṣu ca tathā pumān Synonyms yathā — as much … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.33

posted in: English 0

ŚB 1.2.33 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभि: । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥ asau guṇamayair bhāvair bhūta-sūkṣmendriyātmabhiḥ sva-nirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad-guṇān Synonyms asau — that Paramātmā; guṇa–mayaiḥ — influenced by the modes of nature; bhāvaiḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.28-29

posted in: English 0

ŚB 1.2.28-29 वासुदेवपरा वेदा वासुदेवपरा मखा: । वासुदेवपरा योगा वासुदेवपरा: क्रिया: ॥ २८ ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तप: । वासुदेवपरो धर्मो वासुदेवपरा गति: ॥ २९ ॥ vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ vāsudeva-paraṁ jñānaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.26

posted in: English 0

ŚB 1.2.26 मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकला: शान्ता भजन्ति ह्यनसूयव: ॥ २६ ॥ mumukṣavo ghora-rūpān hitvā bhūta-patīn atha nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ Synonyms mumukṣavaḥ — persons desiring liberation; ghora — horrible, ghastly; rūpān — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.24

posted in: English 0

ŚB 1.2.24 पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमय: । तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ २४ ॥ pārthivād dāruṇo dhūmas tasmād agnis trayīmayaḥ tamasas tu rajas tasmāt sattvaṁ yad brahma-darśanam Synonyms pārthivāt — from earth; dāruṇaḥ — firewood; dhūmaḥ — smoke; tasmāt … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.25

posted in: English 0

ŚB 1.2.25 भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥ bhejire munayo ’thāgre bhagavantam adhokṣajam sattvaṁ viśuddhaṁ kṣemāya kalpante ye ’nu tān iha Synonyms bhejire — rendered service unto; munayaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.23

posted in: English 0

ŚB 1.2.23 सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै- र्युक्त: पर: पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञा: श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्यु: ॥ २३ ॥ sattvaṁ rajas tama iti prakṛter guṇās tair yuktaḥ paraḥ puruṣa eka ihāsya … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.27

posted in: English 0

ŚB 1.2.27 रजस्तम:प्रकृतय: समशीला भजन्ति वै । पितृभूतप्रजेशादीन्श्रियैश्वर्यप्रजेप्सव: ॥ २७ ॥ rajas-tamaḥ-prakṛtayaḥ sama-śīlā bhajanti vai pitṛ-bhūta-prajeśādīn śriyaiśvarya-prajepsavaḥ Synonyms rajaḥ — the mode of passion; tamaḥ — the mode of ignorance; prakṛtayaḥ — of that mentality; sama–śīlāḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.22

posted in: English 0

ŚB 1.2.22 अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥ ato vai kavayo nityaṁ bhaktiṁ paramayā mudā vāsudeve bhagavati kurvanty ātma-prasādanīm Synonyms ataḥ — therefore; vai — certainly; kavayaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.2.21

posted in: English 0

ŚB 1.2.21 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया: । क्षीयन्ते चास्य कर्माणि द‍ृष्ट एवात्मनीश्वरे ॥ २१ ॥ bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare Synonyms bhidyate — pierced; hṛdaya — heart; granthiḥ — knots; chidyante — cut … Read More

Share/Cuota/Condividi:
1 610 611 612 613 614 615 616 660