Sri Ksanada-gita-cintamani – part 2

posted in: English, Area9 0

Sri Ksanada-gita-cintamani, Part 2   BY: SUN STAFF     Jan 05, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Dvitiya Ksanada, Krsna dvitiya Second Night, Second … Read More

Share/Cuota/Condividi:

Sri Ksanada-gita-cintamani – part 1

posted in: English, Area9 0

Sri Ksanada-gita-cintamani   BY: SUN STAFF     Jan 03, 2022 — CANADA (SUN) — A serial presentation of the nectar writings of Srila Visvanatha Cakravarti Thakura. Mangalacarana 1. advaita-prakati-krto narahari-presthah svarupa-priyo nityananda-sakhah sanatana-gatih sri-rupa-hrt-ketanah laksmi-prana-patir … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam, all the cantos one by one

posted in: English 0

  Srimad-Bhagavatam, Canto 1 Srimad-Bhagavatam, Canto 2 Srimad-Bhagavatam, Canto 3 Srimad-Bhagavatam, Canto 4 Srimad-Bhagavatam, Canto 5 Srimad-Bhagavatam, Canto 6 Srimad-Bhagavatam, Canto 7 Srimad-Bhagavatam, Canto 8 Srimad-Bhagavatam, Canto 9 Srimad-Bhagavatam, Canto 10 Srimad-Bhagavatam, Canto 11 Srimad-Bhagavatam, Canto … Read More

Share/Cuota/Condividi:

Pasya (pasha) meaning    

posted in: English 0

#pasya    #pashya   आकाशं पश्य phrase AkAzaM pazya look at the sky   वैद्यं पश्यतु sent. vaidyaM pazyatu Consult a doctor.   अस्य रुचिं पश्यतु sent. asya ruciM pazyatu Taste this, please.   अस्तु, पुनः … Read More

Share/Cuota/Condividi:

Código de acceso 100%, en español

posted in: Español 0

  Hare Krishna querido devoto, La Biblioteca de Isvara.org está dividida en áreas y una parte de esta está reservada para los suscriptores. Entonces ahora ves los títulos pero no puedes acceder al documento. Para suscribirse … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.21

posted in: English 0

ŚB 2.3.21 भार: परं पट्टकिरीटजुष्ट – मप्युत्तमाङ्गं न नमेन्मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥ bhāraḥ paraṁ paṭṭa-kirīṭa-juṣṭam apy uttamāṅgaṁ na namen mukundam śāvau karau no kurute saparyāṁ harer lasat-kāñcana-kaṅkaṇau vā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.22

posted in: English 0

ŚB 2.3.22 बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥ barhāyite te nayane narāṇāṁ liṅgāni viṣṇor na nirīkṣato ye pādau nṛṇāṁ tau druma-janma-bhājau kṣetrāṇi nānuvrajato … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.17

posted in: English 0

ŚB 2.3.17 आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥ āyur harati vai puṁsām udyann astaṁ ca yann asau tasyarte yat-kṣaṇo nīta uttama-śloka-vārtayā Synonyms āyuḥ — duration of life; harati — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.3.12

posted in: English 0

ŚB 2.3.12 ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्र – मात्मप्रसाद उत यत्र गुणेष्वसङ्ग: । कैवल्यसम्मतपथस्त्वथ भक्तियोग: को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥ jñānaṁ yad āpratinivṛtta-guṇormi-cakram ātma-prasāda uta yatra guṇeṣv asaṅgaḥ kaivalya-sammata-pathas tv atha bhakti-yogaḥ ko nirvṛto hari-kathāsu … Read More

Share/Cuota/Condividi:
1 610 611 612 613 614 615 616 649