Srimad-Bhagavatam 1.11.33

posted in: English 0

ŚB 1.11.33 यद्यप्यसौ पार्श्वगतो रहोगत- स्तथापि तस्याङ्‌घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदा- च्चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥ yadyapy asau pārśva-gato raho-gatas tathāpi tasyāṅghri-yugaṁ navaṁ navam pade pade kā virameta tat-padāc calāpi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.31

posted in: English 0

ŚB 1.11.31 पत्न्य: पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवा: । उत्तस्थुरारात् सहसासनाशयात् साकं व्रतैर्व्रीडितलोचनानना: ॥ ३१ ॥ patnyaḥ patiṁ proṣya gṛhānupāgataṁ vilokya sañjāta-mano-mahotsavāḥ uttasthur ārāt sahasāsanāśayāt sākaṁ vratair vrīḍita-locanānanāḥ Synonyms patnyaḥ — the ladies (wives of Lord … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.30

posted in: English 0

ŚB 1.11.30 अथाविशत् स्वभवनं सर्वकाममनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३० ॥ athāviśat sva-bhavanaṁ sarva-kāmam anuttamam prāsādā yatra patnīnāṁ sahasrāṇi ca ṣoḍaśa Synonyms atha — thereafter; aviśat — entered; sva–bhavanam — personal palaces; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.28

posted in: English 0

ŚB 1.11.28 प्रविष्टस्तु गृहं पित्रो: परिष्वक्त: स्वमातृभि: । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥ praviṣṭas tu gṛhaṁ pitroḥ pariṣvaktaḥ sva-mātṛbhiḥ vavande śirasā sapta devakī-pramukhā mudā Synonyms praviṣṭaḥ — after entering; tu — but; gṛham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.26

posted in: English 0

ŚB 1.11.26 श्रियो निवासो यस्योर: पानपात्रं मुखं द‍ृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६ ॥ śriyo nivāso yasyoraḥ pāna-pātraṁ mukhaṁ dṛśām bāhavo loka-pālānāṁ sāraṅgāṇāṁ padāmbujam Synonyms śriyaḥ — of the goddess of fortune; nivāsaḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.22

posted in: English 0

ŚB 1.11.22 प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणै: । आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभु: ॥ २२ ॥ prahvābhivādanāśleṣa- kara-sparśa-smitekṣaṇaiḥ āśvāsya cāśvapākebhyo varaiś cābhimatair vibhuḥ Synonyms prahvā — by bowing His head; abhivādana — by greeting with words; āśleṣa — embracing; kara–sparśa — shaking … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.20

posted in: English 0

ŚB 1.11.20 नटनर्तकगन्धर्वा: सूतमागधवन्दिन: । गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ २० ॥ naṭa-nartaka-gandharvāḥ sūta-māgadha-vandinaḥ gāyanti cottamaśloka- caritāny adbhutāni ca Synonyms naṭa — dramatists; nartaka — dancers; gandharvāḥ — celestial singers; sūta — professional historians; māgadha — professional … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.19

posted in: English 0

ŚB 1.11.19 वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुका: । लसत्कुण्डलनिर्भातकपोलवदनश्रिय: ॥ १९ ॥ vāramukhyāś ca śataśo yānais tad-darśanotsukāḥ lasat-kuṇḍala-nirbhāta- kapola-vadana-śriyaḥ Synonyms vāramukhyāḥ — well-known prostitutes; ca — and; śataśaḥ — hundreds of; yānaiḥ — by vehicles; tat–darśana — for … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.15

posted in: English 0

ŚB 1.11.15 द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभि: । अलङ्‍कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकै: ॥ १५ ॥ dvāri dvāri gṛhāṇāṁ ca dadhy-akṣata-phalekṣubhiḥ alaṅkṛtāṁ pūrṇa-kumbhair balibhir dhūpa-dīpakaiḥ Synonyms dvāri dvāri — the door of each and every house; gṛhāṇām — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.13

posted in: English 0

ŚB 1.11.13 गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् । चित्रध्वजपताकाग्रैरन्त: प्रतिहतातपाम् ॥ १३ ॥ gopura-dvāra-mārgeṣu kṛta-kautuka-toraṇām citra-dhvaja-patākāgrair antaḥ pratihatātapām Synonyms gopura — the gateway of the city; dvāra — door; mārgeṣu — on different roads; kṛta — undertaken; kautuka — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.11

posted in: English 0

ŚB 1.11.11 मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभि: । आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥ madhu-bhoja-daśārhārha- kukurāndhaka-vṛṣṇibhiḥ ātma-tulya-balair guptāṁ nāgair bhogavatīm iva Synonyms madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; arha — Arha; kukura — Kukura; andhaka — Andhaka; vṛṣṇibhiḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.2

posted in: English 0

ŚB 1.11.2 स उच्चकाशे धवलोदरो दरो- ऽप्युरुक्रमस्याधरशोणशोणिमा । दाध्मायमान: करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वन: ॥ २ ॥ sa uccakāśe dhavalodaro daro ’py urukramasyādharaśoṇa-śoṇimā dādhmāyamānaḥ kara-kañja-sampuṭe yathābja-khaṇḍe kala-haṁsa utsvanaḥ Synonyms saḥ — that; uccakāśe — became brilliant; dhavala–udaraḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.6

posted in: English 0

ŚB 1.11.6 नता: स्म ते नाथ सदाङ्‌घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र काल: प्रभवेत् पर: प्रभु: ॥ ६ ॥ natāḥ sma te nātha sadāṅghri-paṅkajaṁ viriñca-vairiñcya-surendra-vanditam parāyaṇaṁ kṣemam ihecchatāṁ paraṁ na yatra kālaḥ prabhavet paraḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 6.44

posted in: English 0

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स: । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥ pūrvābhyāsena tenaiva hriyate hy avaśo ’pi saḥ jijñāsur api yogasya śabda-brahmātivartate Synonyms pūrva — previous; abhyāsena — by practice; tena — by that; eva … Read More

Share/Cuota/Condividi:

Brahma Samhita 31

posted in: English 0

Śrī brahma-saṁhitā 5.31 ālola-candraka-lasad-vanamālya-vaṁśī- ratnāṅgadaṁ praṇaya-keli-kalā-vilāsam śyāmaṁ tri-bhaṅga-lalitaṁ niyata-prakāśaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi Synonyms ālola — swinging; candraka — with a moon-locket; lasat — beautified; vana–mālya — a garland of flowers; vaṁśī — flute; ratna–aṅgadam … Read More

Share/Cuota/Condividi:

Brahma Samhita 27

posted in: English 0

Śrī brahma-saṁhitā 5.27 atha veṇu-ninādasya trayī-mūrti-mayī gatiḥ sphurantī praviveśāśu mukhābjāni svayambhuvaḥ gāyatrīṁ gāyatas tasmād adhigatya sarojajaḥ saṁskṛtaś cādi-guruṇā dvijatām agamat tataḥ Synonyms atha — then; veṇu–ninādasya — of the sound of the flute; trayī–mūrti–mayī — the … Read More

Share/Cuota/Condividi:
1 517 518 519 520 521 522 523 605