Srimad-Bhagavatam 1.12.36

posted in: English 0

ŚB 1.12.36 ततो राज्ञाभ्यनुज्ञात: कृष्णया सह बन्धुभि: । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृत: ॥ ३६ ॥ tato rājñābhyanujñātaḥ kṛṣṇayā saha-bandhubhiḥ yayau dvāravatīṁ brahman sārjuno yadubhir vṛtaḥ Synonyms tataḥ — thereafter; rājñā — by the King; abhyanujñātaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.34

posted in: English 0

ŚB 1.12.34 तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिर: । वाजिमेधैस्त्रिभिर्भीतो यज्ञै: समयजद्धरिम् ॥ ३४ ॥ tena sambhṛta-sambhāro dharma-putro yudhiṣṭhiraḥ vājimedhais tribhir bhīto yajñaiḥ samayajad dharim Synonyms tena — with that wealth; sambhṛta — collected; sambhāraḥ — ingredients; dharma–putraḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.32

posted in: English 0

ŚB 1.12.32 यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ नान्यत्र करदण्डयो: ॥ ३२ ॥ yakṣyamāṇo ’śvamedhena jñāti-droha-jihāsayā rājā labdha-dhano dadhyau nānyatra kara-daṇḍayoḥ Synonyms yakṣyamāṇaḥ — desiring to perform; aśvamedhena — by the horse sacrifice ceremony; jñāti–droha — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.31

posted in: English 0

ŚB 1.12.31 स राजपुत्रो ववृधे आशु शुक्ल इवोडुप: । आपूर्यमाण: पितृभि: काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥ sa rāja-putro vavṛdhe āśu śukla ivoḍupaḥ āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhir iva so ’nvaham Synonyms saḥ — that; rāja–putraḥ — the royal … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.28

posted in: English 0

ŚB 1.12.28 जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ २८ ॥ jijñāsitātma-yāthārthyo muner vyāsa-sutād asau hitvedaṁ nṛpa gaṅgāyāṁ yāsyaty addhākutobhayam Synonyms jijñāsita — having inquired of; ātma–yāthārthyaḥ — right knowledge of one’s own self; muneḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.27

posted in: English 0

ŚB 1.12.27 तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्ग: पदं हरे: ॥ २७ ॥ takṣakād ātmano mṛtyuṁ dvija-putropasarjitāt prapatsyata upaśrutya mukta-saṅgaḥ padaṁ hareḥ Synonyms takṣakāt — by the snakebird; ātmanaḥ — of his personal self; mṛtyum … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.24

posted in: English 0

ŚB 1.12.24 सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रत: । रन्तिदेव इवोदारो ययातिरिव धार्मिक: ॥ २४ ॥ sarva-sad-guṇa-māhātmye eṣa kṛṣṇam anuvrataḥ rantideva ivodāro yayātir iva dhārmikaḥ Synonyms sarva–sat–guṇa–māhātmye — glorified by all godly attributes; eṣaḥ — this child; kṛṣṇam — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.21

posted in: English 0

ŚB 1.12.21 धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयो: । हुताश इव दुर्धर्ष: समुद्र इव दुस्तर: ॥ २१ ॥ dhanvinām agraṇīr eṣa tulyaś cārjunayor dvayoḥ hutāśa iva durdharṣaḥ samudra iva dustaraḥ Synonyms dhanvinām — of the great bowmen; agraṇīḥ — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.18

posted in: English 0

ŚB 1.12.18 श्रीराजोवाच अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मन: । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमा: ॥ १८ ॥ śrī-rājovāca apy eṣa vaṁśyān rājarṣīn puṇya-ślokān mahātmanaḥ anuvartitā svid yaśasā sādhu-vādena sattamāḥ Synonyms śrī–rājā — the all-good king (Mahārāja Yudhiṣṭhira); … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.16

posted in: English 0

ŚB 1.12.16 दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि । रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥ daivenāpratighātena śukle saṁsthām upeyuṣi rāto vo ’nugrahārthāya viṣṇunā prabhaviṣṇunā Synonyms daivena — by supernatural power; apratighātena — by what is irresistible; śukle — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.13

posted in: English 0

ŚB 1.12.13 तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभि: । जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥ tasya prīta-manā rājā viprair dhaumya-kṛpādibhiḥ jātakaṁ kārayām āsa vācayitvā ca maṅgalam Synonyms tasya — his; prīta–manāḥ — satisfied; rājā — King … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.8

posted in: English 0

ŚB 1.12.8 अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् । अपीव्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥ ८ ॥ aṅguṣṭha-mātram amalaṁ sphurat-puraṭa-maulinam apīvya-darśanaṁ śyāmaṁ taḍid vāsasam acyutam Synonyms aṅguṣṭha — by the measure of a thumb; mātram — only; amalam — transcendental; sphurat — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.5

posted in: English 0

ŚB 1.12.5 सम्पद: क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥ sampadaḥ kratavo lokā mahiṣī bhrātaro mahī jambudvīpādhipatyaṁ ca yaśaś ca tri-divaṁ gatam Synonyms sampadaḥ — opulence; kratavaḥ — sacrifices; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.12.2

posted in: English 0

ŚB 1.12.2 तस्य जन्म महाबुद्धे: कर्माणि च महात्मन: । निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥ २ ॥ tasya janma mahā-buddheḥ karmāṇi ca mahātmanaḥ nidhanaṁ ca yathaivāsīt sa pretya gatavān yathā Synonyms tasya — his (of … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.21

posted in: English 0

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भ‍ीता: प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा: स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥ २१ ॥ amī hi tvāṁ sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti svastīty uktvā maharṣi-siddha-saṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ Synonyms amī … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.28

posted in: English 0

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता: ॥ २८ ॥ yeṣāṁ tv anta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām te dvandva-moha-nirmuktā bhajante māṁ dṛḍha-vratāḥ Synonyms yeṣām — whose; tu — but; anta-gatam — completely eradicated; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 7.17

posted in: English 0

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥ teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ Synonyms teṣām — out of them; jñānī … Read More

Share/Cuota/Condividi:
1 514 515 516 517 518 519 520 605