Il Sacrificio dei Serpenti – Indice

posted in: Italiano 0

I file non sono accessibili online. Potete acquistare il libro cliccando qui sopra.     Poche parole prima della storia Il saggio Cyavana Bhrigu maledice il Deva del Fuoco Ruru, il nemico giurato dei serpenti Ruru … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.7

posted in: English 0

ŚB 2.6.7 विक्रमो भूर्भुव: स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ७ ॥ vikramo bhūr bhuvaḥ svaś ca kṣemasya śaraṇasya ca sarva-kāma-varasyāpi hareś caraṇa āspadam Synonyms vikramaḥ — forward steps; bhūḥ bhuvaḥ — of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.13-16

posted in: English 0

ŚB 2.6.13-16 अहं भवान् भवश्चैव त इमे मुनयोऽग्रजा: । सुरासुरनरा नागा: खगा मृगसरीसृपा: ॥ १३ ॥ गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगा: । पशव: पितर: सिद्धा विद्याध्राश्चारणा द्रुमा: ॥ १४ ॥ अन्ये च विविधा जीवा जलस्थलनभौकस: । ग्रहर्क्षकेतवस्तारास्तडित: स्तनयित्नव: … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.40-41

posted in: English 0

ŚB 2.6.40-41 विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् । सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ४० ॥ ऋषे विदन्ति मुनय: प्रशान्तात्मेन्द्रियाशया: । यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४१ ॥ viśuddhaṁ kevalaṁ jñānaṁ pratyak samyag avasthitam satyaṁ pūrṇam anādy-antaṁ nirguṇaṁ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.6

posted in: English 0

ŚB 2.6.6 बाहवो लोकपालानां प्रायश: क्षेमकर्मणाम् ॥ ६ ॥ bāhavo loka-pālānāṁ prāyaśaḥ kṣema-karmaṇām Synonyms bāhavaḥ — arms; loka–pālānām — of the governing deities of the planets, the demigods; prāyaśaḥ — almost always; kṣema–karmaṇām — of those … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.46

posted in: English 0

ŚB 2.6.46 प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्न: । आपीयतां कर्णकषायशोषा- ननुक्रमिष्ये त इमान् सुपेशान् ॥ ४६ ॥ prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ āpīyatāṁ karṇa-kaṣāya-śoṣān anukramiṣye ta imān supeśān Synonyms prādhānyataḥ — chiefly; yān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.39

posted in: English 0

ŚB 2.6.39 स एष आद्य: पुरुष: कल्पे कल्पे सृजत्यज: । आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ ३९ ॥ sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjaty ajaḥ ātmātmany ātmanātmānaṁ sa saṁyacchati pāti ca Synonyms saḥ — He; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.2

posted in: English 0

ŚB 2.6.2 सर्वासूनां च वायोश्च तन्नासे परमायणे । अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयो: ॥ २ ॥ sarvāsūnāṁ ca vāyoś ca tan-nāse paramāyaṇe aśvinor oṣadhīnāṁ ca ghrāṇo moda-pramodayoḥ Synonyms sarva — all; asūnām — different kinds of life … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.10

posted in: English 0

ŚB 2.6.10 पराभूतेरधर्मस्य तमसश्चापि पश्‍चिम: । नाड्यो नदनदीनां च गोत्राणामस्थिसंहति: ॥ १० ॥ parābhūter adharmasya tamasaś cāpi paścimaḥ nāḍyo nada-nadīnāṁ ca gotrāṇām asthi-saṁhatiḥ Synonyms parābhūteḥ — of frustration; adharmasya — of immorality; tamasaḥ — of ignorance; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.6.23

posted in: English 0

ŚB 2.6.23 यदास्य नाभ्यान्नलिनादहमासं महात्मन: । नाविदं यज्ञसम्भारान् पुरुषावयवानृते ॥ २३ ॥ yadāsya nābhyān nalinād aham āsaṁ mahātmanaḥ nāvidaṁ yajña-sambhārān puruṣāvayavān ṛte Synonyms yadā — at the time of; asya — His; nābhyāt — from the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.38

posted in: English 0

ŚB 1.11.38 एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणै: । न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ३८ ॥ etad īśanam īśasya prakṛti-stho ’pi tad-guṇaiḥ na yujyate sadātma-sthair yathā buddhis tad-āśrayā Synonyms etat — this; īśanam — divinity; īśasya — of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.11.36

posted in: English 0

ŚB 1.11.36 उद्दामभावपिशुनामलवल्गुहास- व्रीडावलोकनिहतो मदनोऽपि यासाम् । सम्मुह्य चापमजहात्प्रमदोत्तमास्ता यस्येन्द्रियं विमथितुं कुहकैर्न शेकु: ॥ ३६ ॥ uddāma-bhāva-piśunāmala-valgu-hāsa- vrīḍāvaloka-nihato madano ’pi yāsām sammuhya cāpam ajahāt pramadottamās tā yasyendriyaṁ vimathituṁ kuhakair na śekuḥ Synonyms uddāma — very grave; … Read More

Share/Cuota/Condividi:
1 516 517 518 519 520 521 522 605