Srimad-Bhagavatam 1.10.33

posted in: English 0

ŚB 1.10.33 अथ दूरागतान् शौरि: कौरवान् विरहातुरान् । सन्निवर्त्य द‍ृढं स्‍निग्धान् प्रायात्स्वनगरीं प्रियै: ॥ ३३ ॥ atha dūrāgatān śauriḥ kauravān virahāturān sannivartya dṛḍhaṁ snigdhān prāyāt sva-nagarīṁ priyaiḥ Synonyms atha — thus; dūrāgatān — having accompanied Him … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.27

posted in: English 0

ŚB 1.10.27 अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुव: । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजा: ॥ २७ ॥ aho bata svar-yaśasas tiraskarī kuśasthalī puṇya-yaśaskarī bhuvaḥ paśyanti nityaṁ yad anugraheṣitaṁ smitāvalokaṁ sva-patiṁ sma yat-prajāḥ Synonyms aho … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.10.23

posted in: English 0

ŚB 1.10.23 स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वन: । पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥ sa vā ayaṁ yat padam atra sūrayo jitendriyā nirjita-mātariśvanaḥ paśyanti bhakty-utkalitāmalātmanā nanv eṣa sattvaṁ parimārṣṭum arhati Synonyms saḥ … Read More

Share/Cuota/Condividi:
1 518 519 520 521 522 523 524 605