Srimad-Bhagavatam 1.7.30
ŚB 1.7.30 संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥ saṁhatyānyonyam ubhayos tejasī śara-saṁvṛte āvṛtya rodasī khaṁ ca vavṛdhāte ’rka-vahnivat Synonyms saṁhatya — by combination of; anyonyam — one another; ubhayoḥ — of … Read More