Srimad-Bhagavatam 1.17.30

posted in: English 0

ŚB 1.17.30 पतितं पादयोर्वीर: कृपया दीनवत्सल: । शरण्यो नावधीच्छ्‍लोक्य आह चेदं हसन्निव ॥ ३० ॥ patitaṁ pādayor vīraḥ kṛpayā dīna-vatsalaḥ śaraṇyo nāvadhīc chlokya āha cedaṁ hasann iva Synonyms patitam — fallen; pādayoḥ — at the feet; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.28

posted in: English 0

ŚB 1.17.28 इति धर्मं महीं चैव सान्‍त्वयित्वा महारथ: । निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥ iti dharmaṁ mahīṁ caiva sāntvayitvā mahā-rathaḥ niśātam ādade khaḍgaṁ kalaye ’dharma-hetave Synonyms iti — thus; dharmam — the personality of religion; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.26

posted in: English 0

ŚB 1.17.26 इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भ‍िस्तत्पदन्यासै: सर्वत: कृतकौतुका ॥ २६ ॥ iyaṁ ca bhūmir bhagavatā nyāsitoru-bharā satī śrīmadbhis tat-pada-nyāsaiḥ sarvataḥ kṛta-kautukā Synonyms iyam — this; ca — and; bhūmiḥ — surface of the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.24

posted in: English 0

ŚB 1.17.24 तप: शौचं दया सत्यमिति पादा: कृते कृता: । अधर्मांशैस्त्रयो भग्ना: स्मयसङ्गमदैस्तव ॥ २४ ॥ tapaḥ śaucaṁ dayā satyam iti pādāḥ kṛte kṛtāḥ adharmāṁśais trayo bhagnāḥ smaya-saṅga-madais tava Synonyms tapaḥ — austerity; śaucam — cleanliness; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.19

posted in: English 0

ŚB 1.17.19 केचिद् विकल्पवसना आहुरात्मानमात्मन: । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥ kecid vikalpa-vasanā āhur ātmānam ātmanaḥ daivam anye ’pare karma svabhāvam apare prabhum Synonyms kecit — some of them; vikalpa–vasanāḥ — those who deny … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.20

posted in: English 0

ŚB 1.17.20 अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय: । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥ apratarkyād anirdeśyād iti keṣv api niścayaḥ atrānurūpaṁ rājarṣe vimṛśa sva-manīṣayā Synonyms apratarkyāt — beyond the power of reasoning; anirdeśyāt — beyond the power … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.18

posted in: English 0

ŚB 1.17.18 न वयं क्लेशबीजानि यत: स्यु: पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिता: ॥ १८ ॥ na vayaṁ kleśa-bījāni yataḥ syuḥ puruṣarṣabha puruṣaṁ taṁ vijānīmo vākya-bheda-vimohitāḥ Synonyms na — not; vayam — we; kleśa–bījāni — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.14

posted in: English 0

ŚB 1.17.14 जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥ jane ’nāgasy aghaṁ yuñjan sarvato ’sya ca mad-bhayam sādhūnāṁ bhadram eva syād asādhu-damane kṛte Synonyms jane — to the living beings; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.12

posted in: English 0

ŚB 1.17.12 कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वाद‍ृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥ ko ’vṛścat tava pādāṁs trīn saurabheya catuṣ-pada mā bhūvaṁs tvādṛśā rāṣṭre rājñāṁ kṛṣṇānuvartinām Synonyms kaḥ — who is he; avṛścat … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.13

posted in: English 0

ŚB 1.17.13 आख्याहि वृष भद्रं व: साधूनामकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥ ākhyāhi vṛṣa bhadraṁ vaḥ sādhūnām akṛtāgasām ātma-vairūpya-kartāraṁ pārthānāṁ kīrti-dūṣaṇam Synonyms ākhyāhi — just let me know; vṛṣa — O bull; bhadram — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.9

posted in: English 0

ŚB 1.17.9 मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥ mā saurabheyātra śuco vyetu te vṛṣalād bhayam mā rodīr amba bhadraṁ te khalānāṁ mayi śāstari Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.7

posted in: English 0

ŚB 1.17.7 त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् । वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥ tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan Synonyms tvam — you; vā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.2

posted in: English 0

ŚB 1.17.2 वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥ vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam Synonyms vṛṣam — the bull; mṛṇāla–dhavalam — as white as a white lotus; … Read More

Share/Cuota/Condividi:
1 490 491 492 493 494 495 496 604