Bhagavad-gita 4.28.
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥ dravya-yajñās tapo-yajñā yoga-yajñās tathāpare svādhyāya-jñāna-yajñāś ca yatayaḥ saṁśita-vratāḥ Synonyms dravya-yajñāḥ — sacrificing one’s possessions; tapaḥ-yajñāḥ — sacrifice in austerities; yoga-yajñāḥ — sacrifice in eightfold mysticism; … Read More