Sri Isopanisad Index

posted in: English, Area2 0

    Śrī Īśopaniṣad The knowledge that brings one nearer to the Supreme Personality of Godhead, Kṛṣṇa Introduction Invocation: The Personality of Godhead is perfect and complete, and because He is completely perfect, all emanations from … Read More

Share/Cuota/Condividi:

Sri Balarama’s Rasayatra

posted in: Area2, English 0

By Deena Bandhu Das From 5th Chapter of Bhakti-ratnakara Balarama, the son of Rohini performed his rasalila in Ramaghat. This place is situated quite a long distance from where Krishna had his rasalila. Balarama was the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.30

posted in: English 0

ŚB 1.19.30 स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घै: । व्यरोचतालं भगवान् यथेन्दु- र्ग्रहर्क्षतारानिकरै: परीत: ॥ ३० ॥ sa saṁvṛtas tatra mahān mahīyasāṁ brahmarṣi-rājarṣi-devarṣi-saṅghaiḥ vyarocatālaṁ bhagavān yathendur graharkṣa-tārā-nikaraiḥ parītaḥ Synonyms saḥ — Śrī Śukadeva Gosvāmī; saṁvṛtaḥ — surrounded … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.1

posted in: English 0

ŚB 1.19.1 सूत उवाच महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मना: । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥ sūta uvāca mahī-patis tv atha tat-karma garhyaṁ vicintayann ātma-kṛtaṁ sudurmanāḥ aho mayā nīcam anārya-vat kṛtaṁ nirāgasi brahmaṇi … Read More

Share/Cuota/Condividi:

Bhagavad-gita 9.34

posted in: English 0

मन्मना भव मद्भ‍क्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण: ॥ ३४ ॥ man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ Synonyms mat-manāḥ — always thinking of Me; bhava — become; mat — … Read More

Share/Cuota/Condividi:

Kamada Ekadasi

  Kamada Ekadasi (from the Varaha Purana) Sri Suta Goswami said, Oh sages, let me offer my humble and respectful obeisances unto the Supreme Lord Hari, Bhagavan Sri Krishna, the son of Devaki and Vasudeva, by … Read More

Share/Cuota/Condividi:

La Quinta Nota: No somos perfectos

posted in: Español 0

  Este artículo se puede encontrar en el libro en español “La Quinta Nota”. Haciendo clic a continuación puedes comprar el libro.   Haga clic aquí      

Share/Cuota/Condividi:

Bhagavad-gita 11.20

posted in: English 0

द्यावापृथिव्योरिदमन्तरं हि व्याप्‍तं त्वयैकेन दिशश्च सर्वा: । दृष्ट्वाद्‍भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥ dyāv ā-pṛthivyor idam antaraṁ hi vyāptaṁ tvayaikena diśaś ca sarvāḥ dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman Synonyms dyau — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.7.

posted in: English 0

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: । सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥ etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ so ’vikalpena yogena yujyate nātra saṁśayaḥ Synonyms etām — all this; … Read More

Share/Cuota/Condividi:
1 479 480 481 482 483 484 485 658