Receta. Dhokla

posted in: Español 0

Dokla Dal al vapor con yogurt   2 tazas (350 g) de channa dal, lavado  1/4 de taza de yogurt  1 taza (1/4 L) de agua 3 ó 4 guindillas frescas (Ajíes chiles) 2 cda. de … Read More

Share/Cuota/Condividi:

Joya Kaustubha

Una piedra preciosa brillante. Se menciona en Agni Purana, Capítulo 3; Valmiki Ramayana Balakanda Sarga 45, Stanza 39 y Mahabharata, Adi Parva.   Esta piedra preciosa flotó en el momento del batido del mar de Leche. … Read More

Share/Cuota/Condividi:

Atri / El hijo de Brahma

El hijo de Brahma. Atri Maharsi fue uno de los #manasa putras de Brahma. Los manasaputras fueron: Marici, – Angiras, Atri, Pulastva, Pulaha Kratu (Maha-bharata Adi Parva, Capítulo 65, Verso 10). 2) Uno de los Saptarsis. … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.6. yasminn ahani yarhy eva

posted in: English 0

ŚB 1.18.6 यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसावधर्मप्रभव: कलि: ॥ ६ ॥ yasminn ahani yarhy eva bhagavān utsasarja gām tadaivehānuvṛtto ’sāv adharma-prabhavaḥ kaliḥ   yasmin — on that; ahani — very day; yarhi eva — in … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.5. tāvat kalir na prabhavet

posted in: English 0

#SB 1.18.5 तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वत: । यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५ ॥ tāvat kalir na prabhavet praviṣṭo ’pīha sarvataḥ yāvad īśo mahān urvyām ābhimanyava eka-rāṭ   tāvat — so long; kaliḥ — the personality of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.3. utsṛjya sarvataḥ saṅgaṁ

posted in: English 0

#SB 1.18.3 उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥   utsṛjya sarvataḥ saṅgaṁ vijñātājita-saṁsthitiḥ vaiyāsaker jahau śiṣyo gaṅgāyāṁ svaṁ kalevaram   utsṛjya — after leaving aside; sarvataḥ — all around; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.2. brahma-kopotthitād yas tu

posted in: English 0

  #SB 1.18.2 ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशय: ॥ २ ॥   brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt na sammumohorubhayād bhagavaty arpitāśayaḥ   brahma-kopa — fury of a brāhmaṇa; utthitāt — caused by; yaḥ — … Read More

Share/Cuota/Condividi:

Shrivatsa: what is it?

posted in: English 0

    Shrivatsa (Sanskrit श्रीवत्स śrīvatsa) is an ancient symbol considered auspicious in Indian religious traditions. Srivatsa means “beloved of Sri”, the goddess Lakshmi. It is a mark on the chest of Vishnu where his consort … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.42. vṛṣasya naṣṭāṁs trīn pādān

posted in: English 0

#SB 1.17.42 वृषस्य नष्टांस्त्रीन् पादान् तप: शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥ vṛṣasya naṣṭāṁs trīn pādān tapaḥ śaucaṁ dayām iti pratisandadha āśvāsya mahīṁ ca samavardhayat   vṛṣasya — of the bull … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.41. athaitāni na seveta

posted in: English 0

#SB 1.17.41 अथैतानि न सेवेत बुभूषु: पुरुष: क्‍वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरु: ॥ ४१ ॥   athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit viśeṣato dharma-śīlo rājā loka-patir guruḥ   atha — therefore; etāni — all these; … Read More

Share/Cuota/Condividi:
1 393 394 395 396 397 398 399 650