Marut, the 49 gods
In the Puranas there are references to 49 gods who are known as “Maruts”. All of them are the sons of Kasyapa. The story of how the child in Diti’s womb was cut into … Read More
In the Puranas there are references to 49 gods who are known as “Maruts”. All of them are the sons of Kasyapa. The story of how the child in Diti’s womb was cut into … Read More
#Nectar of Instruction 7 स्यात् कृष्णनामचरितादिसिताप्यविद्यापित्तोपतप्तरसनस्य न रोचिका नु । किन्त्वादरादनुदिनं खलु सैव जुष्टा स्वाद्वी क्रमाद्भवति तद्गदमूलहन्त्री ॥ ७ ॥ syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā- pittopatapta-rasanasya na rocikā nu kintv ādarād anudinaṁ khalu saiva juṣṭā svādvī … Read More
One who does not know the path of attachment yet instructs others on this path, or who knows the path of attachment and instructs his disciples without considering their qualifications, is a bogus guru and must … Read More
A mountain famed in the Puranas and lying to the east of the Himalayas. (Bhagavata, Pancama Skandha). The puranic importance of the mountain may be summarised as follows :- (1) Kasyapa did tapas at this … Read More
भार m. bhAra weight भार m. bhAra burden भार m. bhAra load भार m. bhAra pressure भरण n. bharaNa sustenance भरत m. bharata name of a priest भारत n. bhArata … Read More
A group of hermits. 1) Origin. Sixty thousand hermits were born to Kratu, one of the Saptarsis, by his wife, Santati (or Sannati). They are called Balakhilyas. Everyone of them was only the size of … Read More
#SB 1.18.17 तन्न: परं पुण्यमसंवृतार्थ- माख्यानमत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥ tan naḥ paraṁ puṇyam asaṁvṛtārtham ākhyānam atyadbhuta-yoga-niṣṭham ākhyāhy anantācaritopapannaṁ pārīkṣitaṁ bhāgavatābhirāmam tat — therefore; naḥ — unto us; param — supreme; … Read More
#SB 1.18.15 तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥ tan no bhavān vai bhagavat-pradhāno mahattamaikānta-parāyaṇasya harer udāraṁ caritaṁ viśuddhaṁ śuśrūṣatāṁ no vitanotu vidvan tat — … Read More
Out of the four orders of social administration, the second order, for the matter of good administration, is called kṣatriya. Kṣat means hurt. One who gives protection from harm is called kṣatriya (trāyate – to give … Read More
#SB 1.18.12 कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्दपादपद्मासवं मधु ॥ १२ ॥ karmaṇy asminn anāśvāse dhūma-dhūmrātmanāṁ bhavān āpāyayati govinda- pāda-padmāsavaṁ madhu karmaṇi — performance of; asmin — in this; anāśvāse — without certainty; dhūma … Read More
#SB 1.18.11 ऋषय ऊचु: सूत जीव समा: सौम्य शाश्वतीर्विशदं यश: । यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि न: ॥ ११ ॥ ṛṣaya ūcuḥ sūta jīva samāḥ saumya śāśvatīr viśadaṁ yaśaḥ yas tvaṁ śaṁsasi kṛṣṇasya martyānām amṛtaṁ … Read More
jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi Translation One who has taken his birth is sure to die, and after death one is sure to take birth … Read More
#SB 1.18.10 या या: कथा भगवत: कथनीयोरुकर्मण: । गुणकर्माश्रया: पुम्भि: संसेव्यास्ता बुभूषुभि: ॥ १० ॥ yā yāḥ kathā bhagavataḥ kathanīyoru-karmaṇaḥ guṇa-karmāśrayāḥ pumbhiḥ saṁsevyās tā bubhūṣubhiḥ yāḥ — whatever; yāḥ — and whatsoever; kathāḥ — … Read More
“Più si progredisce nel servizio devozionale sotto la guida dei Bhagavata, più si diventa fissi nel trascendentale servizio d’amore al Signore. Perciò il messaggio del libro Bhagavata deve essere ricevuto da un devoto Bhagavata; questi due … Read More
#Bg 1.46 सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४६ ॥ sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ sañjayaḥ uvāca — Sañjaya said; evam — … Read More
#Bg. 1.45 यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४५ ॥ yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet yadi — even if; mām — me; apratīkāram … Read More