Bhagavad-gita 2.6.
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ yān … Read More
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ na caitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ yān … Read More
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥ arjuna uvāca kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana Synonyms arjunaḥ uvāca — Arjuna said; katham … Read More
सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ sañjaya uvāca taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ Synonyms sañjayaḥ uvāca — Sañjaya said; tam — unto Arjuna; tathā — … Read More
सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४६ ॥ sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ Synonyms sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā … Read More
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ १७ ॥ tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān kṛpayā parayāviṣṭo viṣīdann idam abravīt Synonyms tān — all of them; samīkṣya — after seeing; … Read More
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्। आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा। श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥ २६ ॥ tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā śvaśurān suhṛdaś caiva senayor ubhayor api Synonyms tatra — there; apaśyat … Read More
Remembering Srila Prabhupada’s Instructions The Birla family had traditionally been the richest in India. Srila Prabhupada called them “the best organized family in the world,” and said, “Nobody can measure their wealth.” In 1971 … Read More
El Medallón del Amor de Vishvanatha Chakravarti Thakura El Medallón Del Amor ~107~ Radha dijo: ” Todas las concepciones que tiene la gente de que Krishna y Yo conocemos mutuamente nuestras mentes, o de … Read More
Dos recetas Kheer, una especial y la otra fácil. Especial 1⁄2 C de arroz basmati o cualquier arroz de grano largo 8 C de leche entera Una pizca de azafrán 1⁄2 cucharadita de polvo de cardamomo … Read More
Otra gopī habló así a sus amigos sobre Kṛṣṇa: “Queridos amigos, nuestra Vṛndāvana está proclamando las glorias de toda esta tierra porque este planeta es glorificado por las huellas de loto del hijo de Devakī. Además … Read More
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ yotsyamānān avekṣe ’haṁ ya ete ’tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ Synonyms yotsyamānān — those who will be fighting; avekṣe — let me … Read More
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥ tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ Synonyms tataḥ — thereafter; śvetaiḥ — with … Read More
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥ tasya sañjanayan harṣaṁ kuru-vṛddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān Synonyms tasya — his; sañjanayan — increasing; harṣam — cheerfulness; kuru-vṛddhaḥ … Read More
अयनेषु च सर्वेषु यथाभागवमस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥ ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi Synonyms ayaneṣu — in the strategic points; ca — also; … Read More
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥ anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ Synonyms anye — others; ca — also; bahavaḥ — in great numbers; … Read More
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७ ॥ asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te Synonyms asmākam — our; … Read More
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥ dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca nara-puṅgavaḥ dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — also; vīrya-vān … Read More
सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥ sañjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravīt sañjayaḥ uvāca — Sañjaya said; dṛṣṭvā — after … Read More
#Bhagavad-gita General index Setting the Scene Dedication Preface Introduction Chapter One: Observing the Armies on the Battlefield of Kuruksetra Chapter Two: Contents of the Gita Summarized Chapter Three: Karma-yoga Chapter Four: Transcendental Knowledge Chapter Five: Karma-yoga … Read More