Mantras to the Guru During the Arcana

posted in: English, Kadacha ENG 0

Meditate thus, sitting next to Lord Gurudeva, and performing the arcana, offer sixteen objects while chanting the appropriate mantra.

idam asanam aim gurudevaya namah

idam padyam aim gurudevaya namah

idam arghyam aim gurudevaya namah

idam acamaniyam aim gurudevaya namah

idam madhuparkah aim gurudevaya namah

idam punaracamaniyam aim gurudevaya namah

idam snaniyam aim gurudevaya namah

idam sottariya vastram aim gurudevaya namah

idam abharanam aim gurudevaya namah

idam gandhah aim gurudevaya namah

idam dhupah aim gurudevaya namah

idam dipah aim gurudevaya namah

idam sacandana aim gurudevaya namah

idam naivedyam aim gurudevaya namah

idam paniyajalam aim gurudevaya namah

idam punaracamaniyam aim gurudevaya namah

idam tambulam aim gurudevaya namah

idam sarvam aim gurudevaya namah

After offering these articles the guru-gayatri-mantra is chanted:

aim gurudevaya vidmahe krishnanandaya dhimahi

tan no guruh pracodayat

 

After this, obeisances are offered to the guru by reciting:

om ajnana-timirandhasya

jnananjana-salakaya

caksur unmilitam yena

tasmai sri-gurave namah

 

Then pay homage to the Vaisnavas by singing:

vancha-kalpa-tarubhyas ca

krpa-sindhubhya eva ca

patitanam pavanebhyo

vaisnavebhyo namo namah

 

This is a section of the book “Bhajana Rahasya”, by Bhaktivinode Thakura.

To buy the complete book, click above

Post view 179 times

Share/Cuota/Condividi:
Subscribe
Notify of
0 Adds or Replies
Inline Feedbacks
View all comments