Bhagavad-gita 13.4
Bg. 13.4 तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ४ ॥ tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat sa ca yo yat-prabhāvaś ca tat samāsena … Read More
Content in english
Bg. 13.4 तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ४ ॥ tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat sa ca yo yat-prabhāvaś ca tat samāsena … Read More
अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १ ॥ श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ॥ २ ॥ arjuna uvāca … Read More
TEXTS 1-2: Arjuna said: O my dear Kṛṣṇa, I wish to know about prakṛti [nature], puruṣa [the enjoyer], and the field and the knower of the field, and of knowledge and the object of … Read More
#SB 1.17.45 इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृप: । यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥ ४५ ॥ ittham-bhūtānubhāvo ’yam abhimanyu-suto nṛpaḥ yasya pālayataḥ kṣauṇīṁ yūyaṁ satrāya dīkṣitāḥ ittham–bhūta — being thus; anubhāvaḥ — experience; ayam — of … Read More
#SB 1.17.36 कलिरुवाच यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥ kalir uvāca yatra kva vātha vatsyāmi sārva-bhauma tavājñayā lakṣaye tatra tatrāpi tvām ātteṣu-śarāsanam kaliḥ uvāca — the … Read More
“There is one person whose name is never mentioned in Śrīmad-Bhāgavatam. And yet Bhāgavatam’s steadfast readers constantly nurture the ardent hope of becoming that person’s devout, one-pointed servant. May that person, who means everything to Śrī … Read More
ये तु धर्मामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥ २० ॥ ye tu dharmāmṛtam idaṁ yathoktaṁ paryupāsate śraddadhānā mat-paramā bhaktās te ’tīva me priyāḥ Synonyms ye — those who; tu — but; dharma … Read More
सम: शत्रौ च मित्रे च तथा मानापमानयो: । शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित: ॥ १८ ॥ तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर: ॥ १९ ॥ samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ śītoṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ … Read More
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्य: स मे प्रिय: ॥ १७ ॥ yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ Synonyms yaḥ — … Read More
अनपेक्ष: शुचिर्दक्ष उदासीनो गतव्यथ: । सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय: ॥ १६ ॥ anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ Synonyms anapekṣaḥ — neutral; śuciḥ — pure; dakṣaḥ — expert; udāsīnaḥ … Read More
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य: । हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय: ॥ १५ ॥ yasmān nodvijate loko lokān nodvijate ca yaḥ harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ Synonyms yasmāt — from whom; na — … Read More
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥ śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram Synonyms śreyaḥ — better; hi — certainly; jñānam — knowledge; abhyāsāt — than practice; jñānāt … Read More
अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च । निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥ १३ ॥ सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय: । मय्यर्पितमनोबुद्धिर्यो मद्भक्त: स मे प्रिय: ॥ १४ ॥ adveṣṭā sarva-bhūtānāṁ maitraḥ karuṇa eva ca nirmamo nirahaṅkāraḥ … Read More
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: । सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् ॥ ११ ॥ athaitad apy aśakto ’si kartuṁ mad-yogam āśritaḥ sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān Synonyms atha — even though; etat — this; api — also; aśaktaḥ — unable; … Read More