Bhagavad-gita 14.9
Bg. 14.9 सत्त्वं सुखे सञ्जयति रज: कर्मणि भारत । ज्ञानमावृत्य तु तम: प्रमादे सञ्जयत्युत ॥ ९ ॥ sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta Synonyms sattvam — the mode of … Read More
Content in english
Bg. 14.9 सत्त्वं सुखे सञ्जयति रज: कर्मणि भारत । ज्ञानमावृत्य तु तम: प्रमादे सञ्जयत्युत ॥ ९ ॥ sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta Synonyms sattvam — the mode of … Read More
Bg. 14.8 तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥ tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām pramādālasya-nidrābhis tan nibadhnāti bhārata Synonyms tamaḥ — the mode of ignorance; tu — but; ajñāna–jam — produced of … Read More
Bg. 14.7 रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥ rajo rāgātmakaṁ viddhi tṛṣṇā-saṅga-samudbhavam tan nibadhnāti kaunteya karma-saṅgena dehinam Synonyms rajaḥ — the mode of passion; rāga–ātmakam — born of desire or … Read More
Bg. 14.6 तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥ tatra sattvaṁ nirmalatvāt prakāśakam anāmayam sukha-saṅgena badhnāti jñāna-saṅgena cānagha Synonyms tatra — there; sattvam — the mode of goodness; nirmalatvāt — being purest … Read More
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥ idaṁ jñānam upāśritya mama sādharmyam āgatāḥ sarge ’pi nopajāyante pralaye na vyathanti ca Synonyms idam — this; jñānam — knowledge; upāśritya … Read More
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥ tatraika-sthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā apaśyad deva-devasya śarīre pāṇḍavas tadā Synonyms tatra — there; eka-stham — in one place; jagat — the universe; kṛtsnam — complete; … Read More
आशा f. AzA expectation आशा f. AzA hope आशा prep. AzA in view of अशा prep. azA considering अशा prep. azA in the light of आसम् verb Asam I was … Read More
छलिन् adj. chalin cunning छलिन् adj. chalin crafty छलिन् adj. chalin calculating चली करोति verb calI karoti { calIkR } cause to move श्रम-चलिष्णुता f. zrama-caliSNutA labour mobility चलितुम् अशक्तौ सन्तौ … Read More
Brahma Samhita From Wikipedia, the free encyclopedia Jump to navigationJump to search Cover of Bhakti Siddhānta Sarasvatī’s translation of the Brahma Saṁhitā (1st edition, 1932). The Brahma Samhita (IAST: Brahma-saṁhitā) is a … Read More
Brahma-saṁhitā TEXT 1 īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam Synonyms īśvaraḥ — the controller; paramaḥ — supreme; kṛṣṇaḥ — Lord Kṛṣṇa; sat — comprising eternal existence; cit — absolute knowledge; ānanda — and absolute … Read More
Śrī brahma-saṁhitā 5.4 tat-kiñjalkaṁ tad-aṁśānāṁ tat-patrāṇi śriyām api Synonyms tat — of that (lotus); kiñjalkam — the petals; tat–aṁśānām — of His (Kṛṣṇa’s) fragmental portions; tat — of that (lotus); patrāṇi — the leaves; śriyām — … Read More
Śrī brahma-saṁhitā 5.3 karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam Synonyms karṇikāram — the whorl; mahat — great; yantram — figure; ṣaṭ–koṇam — a hexagon; vajra … Read More
TEXT 1: Kṛṣṇa who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He is the origin of all. He has no other origin and He is the prime … Read More
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ४ ॥ dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati bhuṅkte bhojayate caiva ṣaḍ-vidhaṁ prīti-lakṣaṇam dadāti — gives charity; pratigṛhṇāti — accepts in return; … Read More
Hare Krishna, Guru Maharaja. Reverencias! Gloria a Srila Prabhupada! Let me take this opportunity to mention how much I am enjoying the Brahma Samhita. The very first verse struck me immediately with its beauty in Sanskrit! … Read More
The question is, should we always be able to quote what are our only sources of authority, Guru – Sastra – Sadhu, anything that we affirm, verbally or in writing? In our case, as a form … Read More
Bg. 13.35 क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३५ ॥ kṣetra-kṣetrajñayor evam antaraṁ jñāna-cakṣuṣā bhūta-prakṛti-mokṣaṁ ca ye vidur yānti te param Synonyms kṣetra — of the body; kṣetra–jñayoḥ — of the proprietor … Read More
Bg. 13.26 अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणा: ॥ २६ ॥ anye tv evam ajānantaḥ śrutvānyebhya upāsate te ’pi cātitaranty eva mṛtyuṁ śruti-parāyaṇāḥ Synonyms anye — others; tu — but; evam — thus; … Read More