Bhujanga, meaning

posted in: English 0

#Bhujanga   भुजङ्ग m. bhujaGga serpent   भुजङ्ग m. bhujaGga snake   भुजङ्ग m. bhujaGga paramour of a prostitute   भुजङ्ग m. bhujaGga species of daNDaka metre   भुजङ्ग m. bhujaGga dissolute friend of a prince … Read More

Share/Cuota/Condividi:

Svasa, meaning

posted in: English 0

#svasa    #shvasa.     श्वास m. zvAsa breath   स्वसन n. svasana respiration   स्वसङ्ग n. svasaGga Personal Computer (PC) [computer]   श्वासरोग m. zvAsaroga asthma   श्वास-नाल m. zvAsa-nAla air-tubes (tracheae) [zool.]   कोशा-श्वसन … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam, Canto 1, Preface

posted in: English 0

Preface We must know the present need of human society. And what is that need? Human society is no longer bounded by geographical limits to particular countries or communities. Human society is broader than in the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam, Canto 1, Introduction

posted in: English 0

Introduction The conception of God and the conception of Absolute Truth are not on the same level. The Śrīmad-Bhāgavatam hits on the target of the Absolute Truth. The conception of God indicates the controller, whereas the … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.1. dharma-kṣetre kuru-kṣetre

posted in: English 0

  धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥ dhṛtarāṣṭra uvāca dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya   dhṛtarāṣṭraḥ uvāca — King Dhṛtarāṣṭra said; dharma-kṣetre — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.21

posted in: English 0

आदित्यानामहं विष्णुर्ज्योतिषां रविरंश‍ुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥ ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī Synonyms ādityānām — of the Ādityas; aham — I am; viṣṇuḥ — the Supreme … Read More

Share/Cuota/Condividi:

Bhagavad-gita 10.17

posted in: English 0

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā Synonyms katham — how; vidyām aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.4.7

posted in: English 0

ŚB 2.4.7 यथा गोपायति विभुर्यथा संयच्छते पुन: । यां यां शक्तिमुपाश्रित्य पुरुशक्ति: पर: पुमान् । आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७ ॥ yathā gopāyati vibhur yathā saṁyacchate punaḥ yāṁ yāṁ śaktim upāśritya puru-śaktiḥ paraḥ … Read More

Share/Cuota/Condividi:

Kim, meaning

posted in: English 0

#Kim   किम् ind. kim what? how? whence? wherefore? why?   किम् ind. kim wherefore then?   किम् ind. kim what for?   किम् indecl. kim whence?   किम् indecl. kim why?   किम् indecl. kim … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.3.

posted in: English 0

  क्ल‍ैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥   klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa   Synonyms klaibyam — impotence; mā sma — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.39.

posted in: English 0

  कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥ kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ dharme naṣṭe kulaṁ kṛtsnam adharmo ’bhibhavaty uta Synonyms kula-kṣaye — in destroying the family; praṇaśyanti — become vanquished; kula-dharmāḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 1.28.

posted in: English 0

  अर्जुन उवाच   दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।   सीदन्ति मम गात्राणि मुखं च परिश‍ुष्यति ॥ २८ ॥   arjuna uvāca dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati   Synonyms … Read More

Share/Cuota/Condividi:

Prema-dhvani (Jaya-dhvani)

Jaya-nitya-lila-pravishta om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad His Divine Grace Srila A. C. Bhaktivedanta Swami Maharaja Prabhupada ki jaya. Jaya om Vishnu-pada paramahamsa parivrajakacharya ashtottara-shata Shri Srimad Bhaktisiddhanta Sarasvati Goswami Maharaja Prabhupada ki jaya. Jaya … Read More

Share/Cuota/Condividi:
1 405 406 407 408 409 410 411 602