Bhagavad-gita 3.14.

posted in: English 0

अन्नाद्भ‍वन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञा‍द्भ‍वति पर्जन्यो यज्ञः कर्मसमुद्भ‍वः ॥ १४ ॥ annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ Synonyms annāt — from grains; bhavanti — grow; bhūtāni — the material bodies; parjanyāt — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.5.

posted in: English 0

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ   Synonyms na — nor; hi — … Read More

Share/Cuota/Condividi:

Sanskrit notes – 19

Pitta. Bilis; una de los doshas formado principalmente por fuego y de forma secundaria por agua. Dosha responsable del metabolismo del cuerpo. Tipo de personalidad con características de constancia y astucia (según la Ayurveda). Prabala -Fuerte … Read More

Share/Cuota/Condividi:

Sanskrit notes – 16

Bija Dhyana-Meditación con soportes externos. Bija Mantra. Mantra de una sola sílaba como el OM // Una sílaba-sonido que simboliza una Divinidad o fuerza cósmica. Biksha-El que da limosna. Bimba Pratibimba-El principio del “objeto original” y … Read More

Share/Cuota/Condividi:

Bhagavad-gita 3.2.

posted in: English 0

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्‍नुयाम् ॥ २ ॥ vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām   Synonyms vyāmiśreṇa — by equivocal; iva — certainly; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.71.

posted in: English 0

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कार स शान्तिमधिगच्छति ॥ ७१ ॥ vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati   Synonyms vihāya — giving up; kāmān — material desires for sense … Read More

Share/Cuota/Condividi:

Asti, meaning

posted in: English 0

#asti ind. (3. sg. proper 1. as-; gaRa cādi-and svar-ādi- q.v) sometimes used as a mere particle at the beginning of fables asti ind. existent, present    

Share/Cuota/Condividi:

Garbha, meaning

posted in: English 0

#garbha   गर्भ m. garbha embryo   गर्भ m. garbha descent   गर्भ m. garbha conception   गर्भ m. garbha foetus   गर्भ m. garbha kernel [computer]   गर्भता f. garbhatA pregnancy   गर्भत्व n. garbhatva … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.67.

posted in: English 0

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥ indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi   Synonyms indriyāṇām — of the senses; hi — certainly; caratām … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.54.

posted in: English 0

अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥ arjuna uvāca sthita-prajñasya kā bhāṣā samādhi-sthasya keśava sthita-dhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim   Synonyms arjunaḥ uvāca — … Read More

Share/Cuota/Condividi:

Bhagavad-gita 2.40.

posted in: English 0

  नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥ nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt Synonyms na — there is not; iha — in this … Read More

Share/Cuota/Condividi:
1 404 405 406 407 408 409 410 602