Bhagavad-gita 7.13
त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥ tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam Synonyms tribhiḥ — three; guṇa-mayaiḥ — consisting of the guṇas; bhāvaiḥ — … Read More
The Suka of Srimati Radharani.
“Radha’s pet parrot (suka) used to sit on Her left hand while She would affectionately feed him the seeds from pomegranate fruit. She would pet him affectionately telling him “Bolo Krishna! Bolo Krishna!” This parrot would … Read More
Srimad-Bhagavatam 2.6.4
ŚB 2.6.4 तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् । त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ॥ ४ ॥ tad-gātraṁ vastu-sārāṇāṁ saubhagasya ca bhājanam tvag asya sparśa-vāyoś ca sarva-medhasya caiva hi Synonyms tat — His; gātram — bodily surface; … Read More
Kadamba Sri Krishna – tree
Many trees are designated as sacred . Kadamba’ is one such tree associated with Lord Krishna. The flowers are offered in temples and used in the festivals. In order to fulfill the desires of the gopis … Read More
Srimad-Bhagavatam 1.11.37
ŚB 1.11.37 तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुध: ॥ ३७ ॥ tam ayaṁ manyate loko hy asaṅgam api saṅginam ātmaupamyena manujaṁ vyāpṛṇvānaṁ yato ’budhaḥ Synonyms tam — unto Lord Kṛṣṇa; ayam — … Read More
Srimad-Bhagavatam 1.11.18
ŚB 1.11.18 वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: ससुमङ्गलै: । शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृता: । प्रत्युज्जग्मू रथैर्हृष्टा: प्रणयागतसाध्वसा: ॥ १८ ॥ vāraṇendraṁ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ śaṅkha-tūrya-ninādena brahma-ghoṣeṇa cādṛtāḥ pratyujjagmū rathair hṛṣṭāḥ praṇayāgata-sādhvasāḥ Synonyms vāraṇa–indram — elephants on the auspicious mission; … Read More
Srimad-Bhagavatam 1.11.12
ŚB 1.11.12 सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमै: । उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ १२ ॥ sarvartu-sarva-vibhava- puṇya-vṛkṣa-latāśramaiḥ udyānopavanārāmair vṛta-padmākara-śriyam Synonyms sarva — all; ṛtu — seasons; sarva — all; vibhava — opulences; puṇya — pious; vṛkṣa — trees; latā — creepers; āśramaiḥ — … Read More
Srimad-Bhagavatam 1.11.7
ŚB 1.11.7 भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पति: पिता । त्वं सद्गुरुर्न: परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥ bhavāya nas tvaṁ bhava viśva-bhāvana tvam eva mātātha suhṛt-patiḥ pitā tvaṁ sad-gurur naḥ paramaṁ … Read More
Srimad-Bhagavatam 1.11.1
ŚB 1.11.1 सूत उवाच आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥ sūta uvāca ānartān sa upavrajya svṛddhāñ jana-padān svakān dadhmau daravaraṁ teṣāṁ viṣādaṁ śamayann iva Synonyms sūtaḥ uvāca — Sūta … Read More
The Wonderful World of ISKCON
The Wonderful World of ISKCON BY: MAHAVIDYA DAS (ACBSP) Jul 02, 2016 — UK (SUN) — You saw the Hare Krishnas dancing in the streets… You met one at a pop festival… You … Read More
Brahma Samhita 59
Śrī brahma-saṁhitā 5.59 pramāṇais tat-sad-ācārais tad-abhyāsair nirantaram bodhayan ātmanātmānaṁ bhaktim apy uttamāṁ labhet Synonyms pramāṇaiḥ — by scriptural evidence; tat — of them; sat–ācāraiḥ — by theistic conduct; tat — of them; abhyāsaiḥ — by practice; … Read More


