Srimad-Bhagavatam 2.5.20

posted in: English 0

ŚB 2.5.20 स एष भगवाल्लिंङ्गैस्त्रिभिरेतैरधोक्षज: । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वर: ॥ २० ॥ sa eṣa bhagavāḻ liṅgais tribhir etair adhokṣajaḥ svalakṣita-gatir brahman sarveṣāṁ mama ceśvaraḥ Synonyms saḥ — He; eṣaḥ — this; bhagavān — the Personality … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.23

posted in: English 0

ŚB 2.5.23 महतस्तु विकुर्वाणाद्रज:सत्त्वोपबृंहितात् । तम:प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मक: ॥ २३ ॥ mahatas tu vikurvāṇād rajaḥ-sattvopabṛṁhitāt tamaḥ-pradhānas tv abhavad dravya-jñāna-kriyātmakaḥ Synonyms mahataḥ — of the mahat-tattva; tu — but; vikurvāṇāt — being transformed; rajaḥ — the material mode … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.24

posted in: English 0

ŚB 2.5.24 सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्‍त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्ति: क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ २४ ॥ so ’haṅkāra iti prokto vikurvan samabhūt tridhā vaikārikas taijasaś ca tāmasaś ceti yad-bhidā dravya-śaktiḥ kriyā-śaktir jñāna-śaktir iti prabho Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.31

posted in: English 0

ŚB 2.5.31 तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् । ज्ञानशक्ति: क्रियाशक्तिर्बुद्धि: प्राणश्च तैजसौ । श्रोत्रं त्वग्घ्राणद‍ृग्जिह्वा वागदोर्मेढ्राङ्‌घ्रिपायव: ॥ ३१ ॥ taijasāt tu vikurvāṇād indriyāṇi daśābhavan jñāna-śaktiḥ kriyā-śaktir buddhiḥ prāṇaś ca taijasau śrotraṁ tvag-ghrāṇa-dṛg-jihvā vāg-dor-meḍhrāṅghri-pāyavaḥ Synonyms taijasāt — by … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.42

posted in: English 0

ŚB 2.5.42 भूर्लोक: कल्पित: पद्‍भ्यां भुवर्लोकोऽस्य नाभित: । स्वर्लोक: कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥ bhūrlokaḥ kalpitaḥ padbhyāṁ bhuvarloko ’sya nābhitaḥ svarlokaḥ kalpito mūrdhnā iti vā loka-kalpanā Synonyms bhūrlokaḥ — the entire planetary system from … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 2.5.33

posted in: English 0

ŚB 2.5.33 तदा संहृत्य चान्योन्यं भगवच्छक्तिचोदिता: । सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यद: ॥ ३३ ॥ tadā saṁhatya cānyonyaṁ bhagavac-chakti-coditāḥ sad-asattvam upādāya cobhayaṁ sasṛjur hy adaḥ Synonyms tadā — all those; saṁhatya — being assembled; ca — also; anyonyam … Read More

Share/Cuota/Condividi:

Vilāpa and other kinds of prattling

posted in: Area9, English 0

“‘So what is all this lamentation, bewailing, complaint (paridevanā) for these?’ i.e., ‘What is this wailing, lamenting, bewailing (vilāpa) based in sorrow for the appearance and disappearance of the bodies?’ The meaning is that it is … Read More

Share/Cuota/Condividi:

The Parakiya Rebuttal

posted in: Area9, English 0

Problems between Jiva Gosvami and Krishnadas Kaviraja Gosvami???     5. The Parakiya Rebuttal September 28, 2015 Some of the following is repetition and there is still work needed on the footnotes, some of which appear … Read More

Share/Cuota/Condividi:

A Sidelong Glance – The “Priyah So Yam” Verse

posted in: English, Area9 0

The “Priyah So Yam” Verse priyaḥ so ‘yaṁ kṛṣṇaḥ saha-cari kuru-kṣetra-militas tathāhaṁ sā rādhā tad idam ubhayoḥ saṅgama-sukham tathāpy antaḥ-khelan-madhura- muralī-pañcama-juṣe mano me kālindī-pulina-vipināya spṛhayati “My dear friend, now I have met My very old and … Read More

Share/Cuota/Condividi:
1 396 397 398 399 400 401 402 449