Bhagavad-gita 11.18

posted in: English 0

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्यय: शाश्वतधर्मगोप्‍ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥ tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam tvam avyayaḥ śāśvata-dharma-goptā sanātanas tvaṁ puruṣo mato me Synonyms tvam … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.15

posted in: English 0

अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥ arjuna uvāca paśyāmi devāṁs tava deva dehe sarvāṁs tathā bhūta-viśeṣa-saṅghān brahmāṇam īśaṁ kamalāsana-stham ṛṣīṁś ca sarvān uragāṁś ca divyān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.47

posted in: English 0

ŚB 1.18.47 अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥ apāpeṣu sva-bhṛtyeṣu bālenāpakva-buddhinā pāpaṁ kṛtaṁ tad bhagavān sarvātmā kṣantum arhati Synonyms apāpeṣu — unto one who is completely free from all sins; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.44

posted in: English 0

ŚB 1.18.44 तदद्य न: पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥ tad adya naḥ pāpam upaity ananvayaṁ yan naṣṭa-nāthasya vasor vilumpakāt parasparaṁ ghnanti śapanti vṛñjate paśūn striyo ’rthān … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.41

posted in: English 0

ŚB 1.18.41 निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥ niśamya śaptam atad-arhaṁ narendraṁ sa brāhmaṇo nātmajam abhyanandat aho batāṁho mahad adya te kṛtam alpīyasi … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.38

posted in: English 0

ŚB 1.18.38 ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥ tato ’bhyetyāśramaṁ bālo gale sarpa-kalevaram pitaraṁ vīkṣya duḥkhārto mukta-kaṇṭho ruroda ha Synonyms tataḥ — thereafter; abhyetya — after entering into; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.49

posted in: English 0

ŚB 1.18.49 इति पुत्रकृताघेन सोऽनुतप्तो महामुनि: । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥ iti putra-kṛtāghena so ’nutapto mahā-muniḥ svayaṁ viprakṛto rājñā naivāghaṁ tad acintayat Synonyms iti — thus; putra — son; kṛta — done … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.35

posted in: English 0

ŚB 1.18.35 कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भ‍िन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥ kṛṣṇe gate bhagavati śāstary utpatha-gāminām tad bhinna-setūn adyāhaṁ śāsmi paśyata me balam Synonyms kṛṣṇe — Lord Kṛṣṇa; gate — having departed … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.32

posted in: English 0

ŚB 1.18.32 तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥ tasya putro ’titejasvī viharan bālako ’rbhakaiḥ rājñāghaṁ prāpitaṁ tātaṁ śrutvā tatredam abravīt Synonyms tasya — his (the sage’s); putraḥ — son; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.27

posted in: English 0

ŚB 1.18.27 विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥ viprakīrṇa-jaṭācchannaṁ rauraveṇājinena ca viśuṣyat-tālur udakaṁ tathā-bhūtam ayācata Synonyms viprakīrṇa — all scattered; jaṭa–ācchannam — covered with compressed, long hair; rauraveṇa — by the skin of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.21

posted in: English 0

ŚB 1.18.21 अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भ: । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थ: ॥ २१ ॥ athāpi yat-pāda-nakhāvasṛṣṭaṁ jagad viriñcopahṛtārhaṇāmbhaḥ seśaṁ punāty anyatamo mukundāt ko nāma loke bhagavat-padārthaḥ Synonyms atha — therefore; api — certainly; yat … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.18

posted in: English 0

ŚB 1.18.18 सूत उवाच अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाता: । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोग: ॥ १८ ॥ sūta uvāca aho vayaṁ janma-bhṛto ’dya hāsma vṛddhānuvṛttyāpi viloma-jātāḥ dauṣkulyam ādhiṁ vidhunoti śīghraṁ mahattamānām abhidhāna-yogaḥ Synonyms sūtaḥ uvāca … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.12

posted in: English 0

ŚB 1.18.12 कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्दपादपद्मासवं मधु ॥ १२ ॥ karmaṇy asminn anāśvāse dhūma-dhūmrātmanāṁ bhavān āpāyayati govinda- pāda-padmāsavaṁ madhu Synonyms karmaṇi — performance of; asmin — in this; anāśvāse — without certainty; dhūma — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.10

posted in: English 0

ŚB 1.18.10 या या: कथा भगवत: कथनीयोरुकर्मण: । गुणकर्माश्रया: पुम्भि: संसेव्यास्ता बुभूषुभि: ॥ १० ॥ yā yāḥ kathā bhagavataḥ kathanīyoru-karmaṇaḥ guṇa-karmāśrayāḥ pumbhiḥ saṁsevyās tā bubhūṣubhiḥ Synonyms yāḥ — whatever; yāḥ — and whatsoever; kathāḥ — topics; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.9

posted in: English 0

ŚB 1.18.9 उपवर्णितमेतद्व: पुण्यं पारीक्षितं मया । वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥ ९ ॥ upavarṇitam etad vaḥ puṇyaṁ pārīkṣitaṁ mayā vāsudeva-kathopetam ākhyānaṁ yad apṛcchata Synonyms upavarṇitam — almost everything described; etat — all these; vaḥ — unto you; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.7

posted in: English 0

ŚB 1.18.7 नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥ nānudveṣṭi kaliṁ samrāṭ sāraṅga iva sāra-bhuk kuśalāny āśu siddhyanti netarāṇi kṛtāni yat Synonyms na — never; anudveṣṭi — envious; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.4

posted in: English 0

ŚB 1.18.4 नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥ nottamaśloka-vārtānāṁ juṣatāṁ tat-kathāmṛtam syāt sambhramo ’nta-kāle ’pi smaratāṁ tat-padāmbujam Synonyms na — never; uttama–śloka — the Personality of Godhead, of whom the Vedic hymns … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.18.2

posted in: English 0

ŚB 1.18.2 ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशय: ॥ २ ॥ brahma-kopotthitād yas tu takṣakāt prāṇa-viplavāt na sammumohorubhayād bhagavaty arpitāśayaḥ Synonyms brahma–kopa — fury of a brāhmaṇa; utthitāt — caused by; yaḥ — what was; … Read More

Share/Cuota/Condividi:
1 395 396 397 398 399 400 401 427