Bhagavad-gita 4.9. janma karma ca me divyam
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥ janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti … Read More
Bhagavad-gita 4.10.
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥ vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ Synonyms vīta — freed from; rāga — attachment; bhaya — fear; krodhāḥ — and … Read More
Bhagavad-gita 4.6.
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥ ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san prakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā Synonyms ajaḥ — unborn; api — although; san — … Read More