Bhagavad-gita 4.9. janma karma ca me divyam

posted in: English 0

  जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥   janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.10.

posted in: English 0

  वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भ‍ावमागताः ॥ १० ॥ vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ   Synonyms vīta — freed from; rāga — attachment; bhaya — fear; krodhāḥ — and … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.6.

posted in: English 0

  अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥ ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san prakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā     Synonyms ajaḥ — unborn; api — although; san — … Read More

Share/Cuota/Condividi:
1 385 386 387 388 389 390 391 442