Sat-tila Ekadasi

Sri Dalbhya Rishi said to Palastya Muni, “When the spirit soul comes in contact with the material energy, he immediately begins to perform sinful activities, such as stealing, killing, and illicit sex. He may even perform … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.49

posted in: English 0

ŚB 1.9.49 पित्रा चानुमतो राजा वासुदेवानुमोदित: । चकार राज्यं धर्मेण पितृपैतामहं विभु: ॥ ४९ ॥ pitrā cānumato rājā vāsudevānumoditaḥ cakāra rājyaṁ dharmeṇa pitṛ-paitāmahaṁ vibhuḥ Synonyms pitrā — by his uncle, Dhṛtarāṣṭra; ca — and; anumataḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.47

posted in: English 0

ŚB 1.9.47 तुष्टुवुर्मुनयो हृष्टा: कृष्णं तद्गुह्यनामभि: । ततस्ते कृष्णहृदया: स्वाश्रमान् प्रययु: पुन: ॥ ४७ ॥ tuṣṭuvur munayo hṛṣṭāḥ kṛṣṇaṁ tad-guhya-nāmabhiḥ tatas te kṛṣṇa-hṛdayāḥ svāśramān prayayuḥ punaḥ Synonyms tuṣṭuvuḥ — satisfied; munayaḥ — the great sages, headed … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.46

posted in: English 0

ŚB 1.9.46 तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिर: कारयित्वा मुहूर्तं दु:खितोऽभवत् ॥ ४६ ॥ tasya nirharaṇādīni samparetasya bhārgava yudhiṣṭhiraḥ kārayitvā muhūrtaṁ duḥkhito ’bhavat Synonyms tasya — his; nirharaṇa–ādīni — funeral ceremony; samparetasya — of the dead … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.45

posted in: English 0

ŚB 1.9.45 तत्र दुन्दुभयो नेदुर्देवमानववादिता: । शशंसु: साधवो राज्ञां खात्पेतु: पुष्पवृष्टय: ॥ ४५ ॥ tatra dundubhayo nedur deva-mānava-vāditāḥ śaśaṁsuḥ sādhavo rājñāṁ khāt petuḥ puṣpa-vṛṣṭayaḥ Synonyms tatra — thereafter; dundubhayaḥ — drums; neduḥ — were sounded; deva … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.42

posted in: English 0

ŚB 1.9.42 तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् । प्रतिद‍ृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह: ॥ ४२ ॥ tam imam aham ajaṁ śarīra-bhājāṁ hṛdi hṛdi dhiṣṭhitam ātma-kalpitānām pratidṛśam iva naikadhārkam ekaṁ samadhi-gato ’smi vidhūta-bheda-mohaḥ Synonyms tam — that Personality … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.40

posted in: English 0

ŚB 1.9.40 ललितगतिविलासवल्गुहास- प्रणयनिरीक्षणकल्पितोरुमाना: । कृतमनुकृतवत्य उन्मदान्धा: प्रकृतिमगन् किल यस्य गोपवध्व: ॥ ४० ॥ lalita-gati-vilāsa-valguhāsa- praṇaya-nirīkṣaṇa-kalpitorumānāḥ kṛtam anukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopa-vadhvaḥ Synonyms lalita — attractive; gati — movements; vilāsa — fascinating acts; valgu–hāsa … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.41

posted in: English 0

ŚB 1.9.41 मुनिगणनृपवर्यसङ्कुलेऽन्त: सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम द‍ृशिगोचर एष आविरात्मा ॥ ४१ ॥ muni-gaṇa-nṛpa-varya-saṅkule ’ntaḥ- sadasi yudhiṣṭhira-rājasūya eṣām arhaṇam upapeda īkṣaṇīyo mama dṛśi-gocara eṣa āvir ātmā Synonyms muni–gaṇa — the great learned sages; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.9.39

posted in: English 0

ŚB 1.9.39 विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षो- र्यमिह निरीक्ष्य हता गता: स्वरूपम् ॥ ३९ ॥ vijaya-ratha-kuṭumbha ātta-totre dhṛta-haya-raśmini tac-chriyekṣaṇīye bhagavati ratir astu me mumūrṣor yam iha nirīkṣya hatā gatāḥ sva-rūpam Synonyms vijaya … Read More

Share/Cuota/Condividi:
1 385 386 387 388 389 390 391 449