Srimad-Bhagavatam 1.6.17

posted in: English 0

ŚB 1.6.17 प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृत: । आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १७ ॥ premātibhara-nirbhinna- pulakāṅgo ’tinirvṛtaḥ ānanda-samplave līno nāpaśyam ubhayaṁ mune Synonyms premā — love; atibhara — excessive; nirbhinna — especially distinguished; pulaka — feelings of happiness; aṅgaḥ … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.14

posted in: English 0

ŚB 1.6.14 परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षित: । स्‍नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रम: ॥ १४ ॥ pariśrāntendriyātmāhaṁ tṛṭ-parīto bubhukṣitaḥ snātvā pītvā hrade nadyā upaspṛṣṭo gata-śramaḥ Synonyms pariśrānta — being tired; indriya — bodily; ātmā — mentally; aham … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.12

posted in: English 0

ŚB 1.6.12 चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् । जलाशयाञ्छिवजलान्नलिनी: सुरसेविता: । चित्रस्वनै: पत्ररथैर्विभ्रमद्भ्रमरश्रिय: ॥ १२ ॥ citra-dhātu-vicitrādrīn ibha-bhagna-bhuja-drumān jalāśayāñ chiva-jalān nalinīḥ sura-sevitāḥ citra-svanaiḥ patra-rathair vibhramad bhramara-śriyaḥ Synonyms citra–dhātu — valuable minerals like gold, silver and copper; vicitra — full of … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.9

posted in: English 0

ŚB 1.6.9 एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि । सर्पोऽदशत्पदा स्पृष्ट: कृपणां कालचोदित: ॥ ९ ॥ ekadā nirgatāṁ gehād duhantīṁ niśi gāṁ pathi sarpo ’daśat padā spṛṣṭaḥ kṛpaṇāṁ kāla-coditaḥ Synonyms ekadā — once upon a time; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.6

posted in: English 0

ŚB 1.6.6 एकात्मजा मे जननी योषिन्मूढा च किङ्करी । मय्यात्मजेऽनन्यगतौ चक्रे स्‍नेहानुबन्धनम् ॥ ६ ॥ ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī mayy ātmaje ’nanya-gatau cakre snehānubandhanam Synonyms eka–ātmajā — having only one son; me — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.3

posted in: English 0

ŚB 1.6.3 स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: । कथं चेदमुदस्राक्षी: काले प्राप्ते कलेवरम् ॥ ३ ॥ svāyambhuva kayā vṛttyā vartitaṁ te paraṁ vayaḥ kathaṁ cedam udasrākṣīḥ kāle prāpte kalevaram Synonyms svāyambhuva — O son … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.2

posted in: English 0

ŚB 1.6.2 व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये तत: किमकरोद्भ‍वान् ॥ २ ॥ vyāsa uvāca bhikṣubhir vipravasite vijñānādeṣṭṛbhis tava vartamāno vayasy ādye tataḥ kim akarod bhavān Synonyms vyāsaḥ uvāca — Śrī Vyāsadeva said; bhikṣubhiḥ — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.6.1

posted in: English 0

ŚB 1.6.1 सूत उवाच एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च । भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवतीसुत: ॥ १ ॥ sūta uvāca evaṁ niśamya bhagavān devarṣer janma karma ca bhūyaḥ papraccha taṁ brahman vyāsaḥ satyavatī-sutaḥ Synonyms sūtaḥ … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.16.

posted in: English 0

  किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १६ ॥ kiṁ karma kim akarmeti kavayo ’py atra mohitāḥ tat te karma pravakṣyāmi yaj jñātvā mokṣyase ’śubhāt   Synonyms kim — what … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.14.

posted in: English 0

  न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥ na māṁ karmāṇi limpanti na me karma-phale spṛhā iti māṁ yo ’bhijānāti karmabhir na sa badhyate   … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.13. catur varnyam maya sristam

posted in: English 0

  चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥ cātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ tasya kartāram api māṁ viddhy akartāram avyayam     Synonyms cātuḥ-varṇyam — the four divisions of human society; mayā … Read More

Share/Cuota/Condividi:

Bhagavad-gita 4.11.

posted in: English 0

  ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥ ye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ   Synonyms ye — all who; yathā … Read More

Share/Cuota/Condividi:
1 384 385 386 387 388 389 390 442