Srimad-Bhagavatam 1.6.17
ŚB 1.6.17 प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृत: । आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १७ ॥ premātibhara-nirbhinna- pulakāṅgo ’tinirvṛtaḥ ānanda-samplave līno nāpaśyam ubhayaṁ mune Synonyms premā — love; atibhara — excessive; nirbhinna — especially distinguished; pulaka — feelings of happiness; aṅgaḥ … Read More