Srimad-Bhagavatam 1.17.19

posted in: English 0

ŚB 1.17.19 केचिद् विकल्पवसना आहुरात्मानमात्मन: । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥ kecid vikalpa-vasanā āhur ātmānam ātmanaḥ daivam anye ’pare karma svabhāvam apare prabhum Synonyms kecit — some of them; vikalpa–vasanāḥ — those who deny … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.20

posted in: English 0

ŚB 1.17.20 अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय: । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥ apratarkyād anirdeśyād iti keṣv api niścayaḥ atrānurūpaṁ rājarṣe vimṛśa sva-manīṣayā Synonyms apratarkyāt — beyond the power of reasoning; anirdeśyāt — beyond the power … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.18

posted in: English 0

ŚB 1.17.18 न वयं क्लेशबीजानि यत: स्यु: पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिता: ॥ १८ ॥ na vayaṁ kleśa-bījāni yataḥ syuḥ puruṣarṣabha puruṣaṁ taṁ vijānīmo vākya-bheda-vimohitāḥ Synonyms na — not; vayam — we; kleśa–bījāni — the … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.14

posted in: English 0

ŚB 1.17.14 जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥ jane ’nāgasy aghaṁ yuñjan sarvato ’sya ca mad-bhayam sādhūnāṁ bhadram eva syād asādhu-damane kṛte Synonyms jane — to the living beings; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.12

posted in: English 0

ŚB 1.17.12 कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वाद‍ृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥ ko ’vṛścat tava pādāṁs trīn saurabheya catuṣ-pada mā bhūvaṁs tvādṛśā rāṣṭre rājñāṁ kṛṣṇānuvartinām Synonyms kaḥ — who is he; avṛścat … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.13

posted in: English 0

ŚB 1.17.13 आख्याहि वृष भद्रं व: साधूनामकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥ ākhyāhi vṛṣa bhadraṁ vaḥ sādhūnām akṛtāgasām ātma-vairūpya-kartāraṁ pārthānāṁ kīrti-dūṣaṇam Synonyms ākhyāhi — just let me know; vṛṣa — O bull; bhadram — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.9

posted in: English 0

ŚB 1.17.9 मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥ mā saurabheyātra śuco vyetu te vṛṣalād bhayam mā rodīr amba bhadraṁ te khalānāṁ mayi śāstari Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.7

posted in: English 0

ŚB 1.17.7 त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् । वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥ tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan Synonyms tvam — you; vā … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.17.2

posted in: English 0

ŚB 1.17.2 वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥ vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam Synonyms vṛṣam — the bull; mṛṇāla–dhavalam — as white as a white lotus; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.22

posted in: English 0

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥ rudrādityā vasavo ye ca sādhyā viśve ’śvinau marutaś coṣmapāś ca gandharva-yakṣāsura-siddha-saṅghā vīkṣante tvāṁ vismitāś caiva sarve Synonyms rudra — manifestations … Read More

Share/Cuota/Condividi:

Kaliya

KALIYA. 1) Birth. Kasyapa, grandson of Brahma and son of Marici begot of his wife Kadru powerful nagas like Sesa, Airavata, Taksaka, Karkotaka, Kaliya, Maninaga, Purananaga etc. and from them were born all kinds of ragas … Read More

Share/Cuota/Condividi:
1 371 372 373 374 375 376 377 449