Acarya, meaning
Acarya — the teacher; (we use this Sanskrit word in the sense of “best source of explanation of knowledge”) Sanskrit root, “a-car”. Car means to go. Therefore one meaning of the word #acarya is “he … Read More
Content in english
Acarya — the teacher; (we use this Sanskrit word in the sense of “best source of explanation of knowledge”) Sanskrit root, “a-car”. Car means to go. Therefore one meaning of the word #acarya is “he … Read More
Quoted by Srila Sanatana Gosvami in his Hari-bhakti Vilasa (the standard lawbook for all Gaudiya Vaisnavas) Intro -if one neglects to perform the Kartika Vrata all his pious merits amassed in the passed are burned … Read More
Dust from the lotus feet of pure devotees is conducive to devotional service, while service to the Vaisnavas is itself the supreme perfection and the root of the tender creeper of divine love. (Saranagati) … Read More
The Jiva From Tatastha-Sakti Krishna Dasi (engl) june 18, 2002 – n.1574 My son and I had this conversation Krsna dasi (Not my real name, they might kick my son out of school) Son: Mom … Read More
#SB 1.17.32 त्वां वर्तमानं नरदेवदेहे- ष्वनुप्रवृत्तोऽयमधर्मपूग: । लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भ: ॥ ३२ ॥ tvāṁ vartamānaṁ nara-deva-deheṣv anupravṛtto ’yam adharma-pūgaḥ lobho ’nṛtaṁ cauryam anāryam aṁho jyeṣṭhā ca māyā kalahaś ca … Read More
#SB 1.17.31 राजोवाच न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धु: ॥ ३१ ॥ rājovāca na te guḍākeśa-yaśo-dharāṇāṁ baddhāñjaler vai bhayam asti kiñcit na vartitavyaṁ bhavatā kathañcana … Read More
#SB 1.17.30 पतितं पादयोर्वीर: कृपया दीनवत्सल: । शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३० ॥ patitaṁ pādayor vīraḥ kṛpayā dīna-vatsalaḥ śaraṇyo nāvadhīc chlokya āha cedaṁ hasann iva patitam — fallen; pādayoḥ — at … Read More
#SB 1.17.28 इति धर्मं महीं चैव सान्त्वयित्वा महारथ: । निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥ iti dharmaṁ mahīṁ caiva sāntvayitvā mahā-rathaḥ niśātam ādade khaḍgaṁ kalaye ’dharma-hetave iti — thus; dharmam — the … Read More
#SB 1.17.26 इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासै: सर्वत: कृतकौतुका ॥ २६ ॥ iyaṁ ca bhūmir bhagavatā nyāsitoru-bharā satī śrīmadbhis tat-pada-nyāsaiḥ sarvataḥ kṛta-kautukā iyam — this; ca — and; bhūmiḥ — surface … Read More
#SB 1.17.25 इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यत: । तं जिघृक्षत्यधर्मोऽयमनृतेनैधित: कलि: ॥ २५ ॥ idānīṁ dharma pādas te satyaṁ nirvartayed yataḥ taṁ jighṛkṣaty adharmo ’yam anṛtenaidhitaḥ kaliḥ idānīm — at the present … Read More
#SB 1.17.23 अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानामिति निश्चय: ॥ २३ ॥ athavā deva-māyāyā nūnaṁ gatir agocarā cetaso vacasaś cāpi bhūtānām iti niścayaḥ athavā — alternatively; deva — the Lord; … Read More
#SB 1.17.22 राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृत: स्थानं सूचकस्यापि तद्भवेत् ॥ २२ ॥ rājovāca dharmaṁ bravīṣi dharma-jña dharmo ’si vṛṣa-rūpa-dhṛk yad adharma-kṛtaḥ sthānaṁ sūcakasyāpi tad bhavet rājā uvāca — … Read More
#SB 1.17.18 न वयं क्लेशबीजानि यत: स्यु: पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिता: ॥ १८ ॥ na vayaṁ kleśa-bījāni yataḥ syuḥ puruṣarṣabha puruṣaṁ taṁ vijānīmo vākya-bheda-vimohitāḥ na — not; vayam — we; … Read More
#SB 1.17.15 अनाग:स्विह भूतेषु य आगस्कृन्निरङ्कुश: । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५ ॥ anāgaḥsv iha bhūteṣu ya āgas-kṛn niraṅkuśaḥ āhartāsmi bhujaṁ sākṣād amartyasyāpi sāṅgadam anāgaḥsu iha — to the offenseless; bhūteṣu — … Read More