Teachings of Queen Kunti, Index
Teachings of Queen Kuntī Introduction 1: The Original Person 2: Beyond the Senses 3: The Most Intelligent Woman 4: Approaching Kṛṣṇa, the All-pervading Truth 5: The Vision of Lotuses 6: The Master of the … Read More
Content in english
Teachings of Queen Kuntī Introduction 1: The Original Person 2: Beyond the Senses 3: The Most Intelligent Woman 4: Approaching Kṛṣṇa, the All-pervading Truth 5: The Vision of Lotuses 6: The Master of the … Read More
Kṛṣṇa, the Supreme Personality of Godhead A Summary Study of Śrīla Vyāsadeva’s Śrīmad-Bhāgavatam, Tenth Canto by His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda Founder-Ācārya of the International Society for Krishna Consciousness Dedication From Apple … Read More
Canto 8: Withdrawal of the Cosmic Creations CHAPTER ONE: The Manus, Administrators of the Universe CHAPTER TWO: The Elephant Gajendra’s Crisis CHAPTER THREE: Gajendra’s Prayers of Surrender CHAPTER FOUR: Gajendra Returns to the Spiritual … Read More
Chapter One Observing the Armies on the Battlefield of Kuruksetra Chapter Two Contents of the Gita Summarized Chapter Three Karma-yoga Chapter Four Transcendental Knowledge Chapter Five Karma-yoga – Action in Krsna Consciousness Chapter Six Dhyana-yoga … Read More
ŚB 1.19.29 स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधा: स्त्रियोऽर्भका महासने सोपविवेश पूजित: ॥ २९ ॥ sa viṣṇu-rāto ’tithaya āgatāya tasmai saparyāṁ śirasājahāra tato nivṛttā hy abudhāḥ striyo ’rbhakā mahāsane sopaviveśa pūjitaḥ Synonyms … Read More
ŚB 1.19.25 तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्ष: । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेष: ॥ २५ ॥ tatrābhavad bhagavān vyāsa-putro yadṛcchayā gām aṭamāno ’napekṣaḥ alakṣya-liṅgo nija-lābha-tuṣṭo vṛtaś ca bālair avadhūta-veṣaḥ Synonyms tatra — there; abhavat — appeared; bhagavān — … Read More
ŚB 1.19.20 न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामा: ॥ २० ॥ na vā idaṁ rājarṣi-varya citraṁ bhavatsu kṛṣṇaṁ samanuvrateṣu ye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁ sadyo jahur bhagavat-pārśva-kāmāḥ Synonyms na — neither; … Read More
ŚB 1.19.16 पुनश्च भूयाद्भगवत्यनन्ते रति: प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥ punaś ca bhūyād bhagavaty anante ratiḥ prasaṅgaś ca tad-āśrayeṣu mahatsu yāṁ yām upayāmi sṛṣṭiṁ maitry astu sarvatra … Read More
ŚB 1.19.12 सुखोपविष्टेष्वथ तेषु भूय: कृतप्रणाम: स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणि: ॥ १२ ॥ sukhopaviṣṭeṣv atha teṣu bhūyaḥ kṛta-praṇāmaḥ sva-cikīrṣitaṁ yat vijñāpayām āsa vivikta-cetā upasthito ’gre ’bhigṛhīta-pāṇiḥ Synonyms sukha — happily; upaviṣṭeṣu — all sitting … Read More
ŚB 1.19.9-10 अत्रिर्वसिष्ठश्च्यवन: शरद्वा- नरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतम: पिप्पलाद: । मैत्रेय और्व: कवष: कुम्भयोनि- र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥ atrir vasiṣṭhaś cyavanaḥ śaradvān ariṣṭanemir bhṛgur aṅgirāś … Read More
ŚB 1.19.7 इति व्यवच्छिद्य स पाण्डवेय: प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्ग: ॥ ७ ॥ iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṁ prati viṣṇu-padyām dadhau mukundāṅghrim ananya-bhāvo muni-vrato mukta-samasta-saṅgaḥ Synonyms iti — thus; vyavacchidya — having … Read More
ŚB 1.19.4 स चिन्तयन्नित्थमथाशृणोद् यथा मुने: सुतोक्तो निऋर्तिस्तक्षकाख्य: । स साधु मेने न चिरेण तक्षका- नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥ sa cintayann ittham athāśṛṇod yathā muneḥ sutokto nirṛtis takṣakākhyaḥ sa sādhu mene na cireṇa takṣakā- … Read More
From the Muktika Upanisad Then Hanuman asked Sri Ramacandra to relate the Santi of each Upanisad according to the divisions of Rgveda and others to which they belong. To which Sri Rama replied: (Rig Veda) “Aitareya, … Read More
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥ tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum Synonyms tasmāt … Read More
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा: । तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समृद्धवेगा: ॥ २९ ॥ yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ Synonyms yathā — as; … Read More
अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥ anādi-madhyāntam ananta-vīryam ananta-bāhuṁ śaśi-sūrya-netram paśyāmi tvāṁ dīpta-hutāśa-vaktraṁ sva-tejasā viśvam idaṁ tapantam Synonyms anādi — without beginning; madhya — middle; antam — or end; … Read More
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता- द्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārka-dyutim aprameyam Synonyms kirīṭinam — with helmets; gadinam — … Read More
Answer to a question: The pure devotees do not do any devotional service for personal profit, material or spiritual. Nice definitions of “pure devotees” are given in the Sastras, like in the Bhagavad-gita (2.44): bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām … Read More