Teachings of Queen Kunti, Index

posted in: English, Area2 0

    Teachings of Queen Kuntī Introduction 1: The Original Person 2: Beyond the Senses 3: The Most Intelligent Woman 4: Approaching Kṛṣṇa, the All-pervading Truth 5: The Vision of Lotuses 6: The Master of the … Read More

Share/Cuota/Condividi:

Krishna Book, Index

posted in: English 0

  Kṛṣṇa, the Supreme Personality of Godhead A Summary Study of Śrīla Vyāsadeva’s Śrīmad-Bhāgavatam, Tenth Canto by His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda Founder-Ācārya of the International Society for Krishna Consciousness   Dedication   From Apple   … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam Canto 8, Index

posted in: English 0

    Canto 8: Withdrawal of the Cosmic Creations CHAPTER ONE: The Manus, Administrators of the Universe CHAPTER TWO: The Elephant Gajendra’s Crisis CHAPTER THREE: Gajendra’s Prayers of Surrender CHAPTER FOUR: Gajendra Returns to the Spiritual … Read More

Share/Cuota/Condividi:

Bhagavad-gita Index

posted in: English 0

  Chapter One Observing the Armies on the Battlefield of Kuruksetra Chapter Two  Contents of the Gita Summarized Chapter Three  Karma-yoga Chapter Four Transcendental Knowledge Chapter Five  Karma-yoga – Action in Krsna Consciousness Chapter Six  Dhyana-yoga … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.29

posted in: English 0

ŚB 1.19.29 स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधा: स्त्रियोऽर्भका महासने सोपविवेश पूजित: ॥ २९ ॥ sa viṣṇu-rāto ’tithaya āgatāya tasmai saparyāṁ śirasājahāra tato nivṛttā hy abudhāḥ striyo ’rbhakā mahāsane sopaviveśa pūjitaḥ Synonyms … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.25

posted in: English 0

ŚB 1.19.25 तत्राभवद्भगवान् व्यासपुत्रो यद‍ृच्छया गामटमानोऽनपेक्ष: । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेष: ॥ २५ ॥ tatrābhavad bhagavān vyāsa-putro yadṛcchayā gām aṭamāno ’napekṣaḥ alakṣya-liṅgo nija-lābha-tuṣṭo vṛtaś ca bālair avadhūta-veṣaḥ Synonyms tatra — there; abhavat — appeared; bhagavān — … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.20

posted in: English 0

ŚB 1.19.20 न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामा: ॥ २० ॥ na vā idaṁ rājarṣi-varya citraṁ bhavatsu kṛṣṇaṁ samanuvrateṣu ye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁ sadyo jahur bhagavat-pārśva-kāmāḥ Synonyms na — neither; … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.16

posted in: English 0

ŚB 1.19.16 पुनश्च भूयाद्भगवत्यनन्ते रति: प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥ punaś ca bhūyād bhagavaty anante ratiḥ prasaṅgaś ca tad-āśrayeṣu mahatsu yāṁ yām upayāmi sṛṣṭiṁ maitry astu sarvatra … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.12

posted in: English 0

ŚB 1.19.12 सुखोपविष्टेष्वथ तेषु भूय: कृतप्रणाम: स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणि: ॥ १२ ॥ sukhopaviṣṭeṣv atha teṣu bhūyaḥ kṛta-praṇāmaḥ sva-cikīrṣitaṁ yat vijñāpayām āsa vivikta-cetā upasthito ’gre ’bhigṛhīta-pāṇiḥ Synonyms sukha — happily; upaviṣṭeṣu — all sitting … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.9-10

posted in: English 0

ŚB 1.19.9-10 अत्रिर्वसिष्ठश्‍च्यवन: शरद्वा- नरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतम: पिप्पलाद: । मैत्रेय और्व: कवष: कुम्भयोनि- र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥ atrir vasiṣṭhaś cyavanaḥ śaradvān ariṣṭanemir bhṛgur aṅgirāś … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.7

posted in: English 0

ŚB 1.19.7 इति व्यवच्छिद्य स पाण्डवेय: प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्‌घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्ग: ॥ ७ ॥ iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṁ prati viṣṇu-padyām dadhau mukundāṅghrim ananya-bhāvo muni-vrato mukta-samasta-saṅgaḥ Synonyms iti — thus; vyavacchidya — having … Read More

Share/Cuota/Condividi:

Srimad-Bhagavatam 1.19.4

posted in: English 0

ŚB 1.19.4 स चिन्तयन्नित्थमथाश‍ृणोद् यथा मुने: सुतोक्तो निऋर्तिस्तक्षकाख्य: । स साधु मेने न चिरेण तक्षका- नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥ sa cintayann ittham athāśṛṇod yathā muneḥ sutokto nirṛtis takṣakākhyaḥ sa sādhu mene na cireṇa takṣakā- … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.44

posted in: English 0

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हसि देव सोढुम् ॥ ४४ ॥ tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum Synonyms tasmāt … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.29

posted in: English 0

यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा: । तथैव नाशाय विशन्ति लोका- स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥ yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ Synonyms yathā — as; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.19

posted in: English 0

अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्‍तहुताशवक्‍त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥ anādi-madhyāntam ananta-vīryam ananta-bāhuṁ śaśi-sūrya-netram paśyāmi tvāṁ dīpta-hutāśa-vaktraṁ sva-tejasā viśvam idaṁ tapantam Synonyms anādi — without beginning; madhya — middle; antam — or end; … Read More

Share/Cuota/Condividi:

Bhagavad-gita 11.17

posted in: English 0

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्‍तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता- द्दीप्‍तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārka-dyutim aprameyam Synonyms kirīṭinam — with helmets; gadinam — … Read More

Share/Cuota/Condividi:

The nature of devotional service

Answer to a question: The pure devotees do not do any devotional service for personal profit, material or spiritual. Nice definitions of “pure devotees” are given in the Sastras, like in the Bhagavad-gita (2.44): bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām … Read More

Share/Cuota/Condividi:

Yonayah

posted in: English 0

  yonayah #yonayaḥ — sources of; BG 5.22 pāpa-yonayaḥ — born of a lower family; BG 9.32 khala-yonayaḥ — born of an envious dynasty, namely that of the demons; SB 8.23.7 mūḍha-yonayaḥ — born in ignorant … Read More

Share/Cuota/Condividi:
1 323 324 325 326 327 328 329 449